Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

10-37 vrsninam vasudevo ’smi pandavanam dhananjayah muninam apy aham vyasah kavinam usana kavih

vṛṣṇīnāṃ vāsudevo ’smi pāṇḍavānāṃ dhanaṃjayaḥ munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ Vereinfachte Transkription: vrsninam vasudevo ’smi pandavanam dhananjayah muninam apy aham vyasah kavinam usana kavih   iTrans: vR^ishhNiinaa.n vaasudevo.asmi paaNDavaanaa.n dhana.njayaH muniinaamapyahaM vyaasaH kaviinaamushanaa kaviH

10-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade vibhūtiyogo nama dasamo ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade vibhūtiyogo nama dasamo ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade vibhuutiyogo naama dashamo.adhyaayaH

11-01 arjuna uvaca mad-anugrahaya paramam guhyam adhyatma-samjnitam yat tvayoktam vacas tena moho ’yam vigato mama

arjuna uvāca madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam yattvayoktaṃ vacastena moho ’yaṃ vigato mama Vereinfachte Transkription: arjuna uvaca mad-anugrahaya paramam guhyam adhyatma-samjnitam yat tvayoktam vacas tena moho ’yam vigato mama   iTrans: arjuna uvaacha madanugrahaaya paramaM guhyamadhyaatmasa.nGYitam.h yattvayok{}ta.n vachastena moho.ayaM vigato mama

11-05 sri-bhagavan uvaca pasya me partha rupani sataso ’tha sahasrasah nana-vidhani divyani nana-varnakritini ca

śrībhagavānuvāca paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ nānāvidhāni divyāni nānāvarṇākṛtīni ca Vereinfachte Transkription: sri-bhagavan uvaca pasya me partha rupani sataso ’tha sahasrasah nana-vidhani divyani nana-varnakritini ca   iTrans: shriibhagavaanuvaacha pashya me paartha ruupaaNi shatasho.atha sahasrashaH naanaavidhaani divyaani naanaavarNaakR^itiini cha