Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

12-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srīkrsnarjunasamvade bhaktiyogo nama dvadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srīkrsnarjunasamvade bhaktiyogo nama dvadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade bhak{}tiyogo naama dvaadasho.adhyaayaH

13-00 arjuna uvaca prakritim purusham caiva kshetram kshetra-jnam eva ca etad veditum icchami jnanam jneyam ca keshava

arjuna uvāca prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava Vereinfachte Transkription: arjuna uvaca prakritim purusham caiva kshetram kshetra-jnam eva ca etad veditum icchami jnanam jneyam ca keshava   iTrans: arjuna uvaacha prakR^itiM purushha.n chaiva kshetra.n kshetraGYameva cha etadveditumich{}chhaami GYaanaM GYeya.n cha keshava

13-01 sri-bhagavan uvaca idam sariram kaunteya kshetram ity abhidhiyate etad yo vetti tam prahuh kshetra-jna iti tad-vidah

śrībhagavānuvāca idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ Vereinfachte Transkription: sri-bhagavan uvaca idam sariram kaunteya kshetram ity abhidhiyate etad yo vetti tam prahuh kshetra-jna iti tad-vidah   iTrans: shriibhagavaanuvaacha idaM shariiraM kaunteya kshetramityabhidhiiyate etadyo vetti taM praahuH kshetraGYa iti tadvidaH

13-02 kshetra-jnam capi mam viddhi sarva-kshetresu bharata kshetra-kshetrajnayor jnanam yat taj jnanam matam mama

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama Vereinfachte Transkription: kshetra-jnam capi mam viddhi sarva-kshetresu bharata kshetra-kshetrajnayor jnanam yat taj jnanam matam mama   iTrans: kshetraGYa.n chaapi maaM viddhi sarvakshetreshhu bhaarata kshetrakshetraGYayorGYaanaM yattajGYaanaM mataM mama

13-03 tat kshetram yac ca yadrk ca yad-vikari yatas ca yat sa ca yo yat-prabhavas ca tat samasena me shrinu

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu Vereinfachte Transkription: tat kshetram yac ca yadrk ca yad-vikari yatas ca yat sa ca yo yat-prabhavas ca tat samasena me shrinu   iTrans: tatkshetra.n yach{}cha yaadR^ikcha yadvikaari yatashcha yat.h sa cha yo yatprabhaavashcha …

Weiterlesen

13-04 rsibhir bahudha gitam chandobhir vividhaih prithak brahma-sutra-padais caiva hetumadbhir viniscitaih

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ Vereinfachte Transkription: rsibhir bahudha gitam chandobhir vividhaih prithak brahma-sutra-padais caiva hetumadbhir viniscitaih   iTrans: R^ishhibhirbahudhaa giita.n chhandobhirvividhaiH pR^ithak.h brahmasuutrapadaishchaiva hetumadbhirvinishchitaiH

13-06 iccha dvesah sukham duhkham sanghatas cetana dhrtih etat kshetram samasena sa-vikaram udahrtam

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ etatkṣetraṃ samāsena savikāramudāhṛtam Vereinfachte Transkription: iccha dvesah sukham duhkham sanghatas cetana dhrtih etat kshetram samasena sa-vikaram udahrtam   iTrans: ich{}chhaa dveshhaH sukhaM duHkhaM sa.nghaatashchetanaa dhR^itiH etatkshetra.n samaasena savikaaramudaahR^itam.h