Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-07 ihaika-stham jagat krtsnam pasyadya sa-caracaram mama dehe gudakesha yac canyad drastum icchasi

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram mama dehe guḍākeśa yaccānyad draṣṭumicchasi Vereinfachte Transkription: ihaika-stham jagat krtsnam pasyadya sa-caracaram mama dehe gudakesha yac canyad drastum icchasi   iTrans: ihaikastha.n jagatkR^its{}naM pashyaadya sacharaacharam.h mama dehe guDaakesha yach{}chaanyad.h drashhTumich{}chhasi

11-08 na tu mam sakyase drastum anenaiva sva-caksusa divyam dadami te caksuh pasya me yogam aishvaram

na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram Vereinfachte Transkription: na tu mam sakyase drastum anenaiva sva-caksusa divyam dadami te caksuh pasya me yogam aishvaram   iTrans: na tu maa.n shak{}yase drashhTum anenaiva svachakshushhaa divya.n dadaami te chakshuH pashya me …

Weiterlesen

11-09 sanjaya uvaca evam uktva tato rajan maha-yogesvaro harih darsayam asa parthaya paramam rupam aishvaram

saṃjaya uvāca evamuktvā tato rājan mahāyogeśvaro hariḥ darśayāmāsa pārthāya paramaṃ rūpamaiśvaram Vereinfachte Transkription: sanjaya uvaca evam uktva tato rajan maha-yogesvaro harih darsayam asa parthaya paramam rupam aishvaram   iTrans: sa.njaya uvaacha . evamuk{}tvaa tato raajan mahaayogeshvaro hariH darshayaamaasa paarthaaya paramaM ruupamaishvaram.h

11-15 Devanagari Bhagavad Gita 11. Kapitel 15. Vers

अर्जुन उवाच | पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् | ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वानुरगांश्च दिव्यान् || ११ १५ ||

11-15 arjuna uvaca pasyami devams tava deva dehe sarvams tatha bhuta-visesa-sanghan brahmanam isam kamalasana-stham rsims ca sarvan uragams ca divyan

arjuna uvāca paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān Vereinfachte Transkription: arjuna uvaca pasyami devams tava deva dehe sarvams tatha bhuta-visesa-sanghan brahmanam isam kamalasana-stham rsims ca sarvan uragams ca divyan   iTRans: arjuna uvaacha pashyaami devaa.nstava deva dehe sarvaa.nstathaa bhuutavisheshhasaN^ghaan.h brahmaaNamiishaM kamalaasanasthaM …

Weiterlesen

11-16 Devanagari Bhagavad Gita 11. Kapitel 16. Vers

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् | नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप || ११ १६ ||

11-16 aneka-bahudara-vaktra-netram pasyami tvam sarvato ’nanta-rupam nantam na madhyam na punas tavadim pasyami visvesvara vishva-rupa

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato ’nantarūpam nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa Vereinfachte Transkription: aneka-bahudara-vaktra-netram pasyami tvam sarvato ’nanta-rupam nantam na madhyam na punas tavadim pasyami visvesvara vishva-rupa   iTrans: anekabaahuudaravak{}tranetra.n pashyaami tvaa.n sarvato.anantaruupam.h naantaM na madhyaM na punastavaadi.n pashyaami vishveshvara vishvaruupa

11-17 Devanagari Bhagavad Gita 11. Kapitel 17. Vers

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् | पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् || ११ १७ ||

11-17 kiritinam gadinam cakrinam ca tejo-rasim sarvato diptimantam pasyami tvam durniriksyam samantad diptanalarka-dyutim aprameyam

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam Vereinfachte Transkription: kiritinam gadinam cakrinam ca tejo-rasim sarvato diptimantam pasyami tvam durniriksyam samantad diptanalarka-dyutim aprameyam   iTrans: kiriiTinaM gadina.n chakriNa.n cha tejoraashi.n sarvato diip{}timantam.h pashyaami tvaa.n durniriikshya.n samantaad.h diip{}taanalaarkadyutimaprameyam.h

11-18 tvam aksharam paramam veditavyam tvam asya vishvasya param nidhanam tvam avyayah sasvata-dharma-gopta sanatanas tvam purusho mato me

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me Vereinfachte Transkription: tvam aksharam paramam veditavyam tvam asya vishvasya param nidhanam tvam avyayah sasvata-dharma-gopta sanatanas tvam purusho mato me   iTrans: tvamaksharaM paramaM veditavya.n tvamasya vishvasya paraM nidhaanam.h tvamavyayaH shaashvatadharmagop{}taa sanaatanastvaM purushho mato …

Weiterlesen

11-19 Devanagari Bhagavad Gita 11. Kapitel 19. Vers

अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् | पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् || ११ १९ ||

11-19 anadi-madhyantam ananta-viryam ananta-bahum sasi-surya-netram pasyami tvam dipta-hutasa-vaktram sva-tejasa vishvam idam tapantam

anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam Vereinfachte Transkription: anadi-madhyantam ananta-viryam ananta-bahum sasi-surya-netram pasyami tvam dipta-hutasa-vaktram sva-tejasa vishvam idam tapantam   iTrans: anaadimadhyaantamanantaviiryam.h anantabaahu.n shashisuuryanetram.h pashyaami tvaa.n diip{}tahutaashavak{}tra.n svatejasaa vishvamidaM tapantam.h

11-20 Devanagari Bhagavad Gita 11. Kapitel 20. Vers

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः | दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् || ११ २० ||

11-20 dyav a-prithivyor idam antaram hi vyaptam tvayaikena disas ca sarvah drishtvadbhutam rupam ugram tavedam loka-trayam pravyathitam mahatman

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman Vereinfachte Transkription: dyav a-prithivyor idam antaram hi vyaptam tvayaikena disas ca sarvah drishtvadbhutam rupam ugram tavedam loka-trayam pravyathitam mahatman   iTrans: dyaavaapR^ithivyoridamantara.n hi vyaap{}ta.n tvayaikena dishashcha sarvaaH dR^ishh{}Tvaad.hbhutaM ruupamugra.n tavedaM lokatrayaM pravyathitaM mahaatman.h