Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

13-26 yavat sanjayate kincit sattvam sthavara-jangamam kshetra-kshetrajna-samyogat tad viddhi bharatarsabha

yāvatsaṃjāyate kiṃcit sattvaṃ sthāvarajaṅgamam kṣetrakṣetrajñasaṃyogāt tadviddhi bharatarṣabha Vereinfachte Transkription: yavat sanjayate kincit sattvam sthavara-jangamam kshetra-kshetrajna-samyogat tad viddhi bharatarsabha   iTrans: yaavatsa.njaayate ki.nchit sattvaM sthaavarajaN^gamam.h kshetrakshetraGYasa.nyogaat tadviddhi bharatarshhabha

13-33 yatha prakasayaty ekah krtsnam lokam imam ravih kshetram ksetri tatha krtsnam prakasayati bharata

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata Vereinfachte Transkription: yatha prakasayaty ekah krtsnam lokam imam ravih kshetram ksetri tatha krtsnam prakasayati bharata   iTrans: yathaa prakaashayatyekaH kR^its{}na.n lokamimaM raviH kshetra.n kshetrii tathaa kR^its{}naM prakaashayati bhaarata

13-Abschluss Devanagari Bhagavad Gita 13. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः || १३ ||

13-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade ksetraksetrajnavibhagayogo nama trayodaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade ksetraksetrajnavibhagayogo nama trayodaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade kshetrakshetraGYavibhaagayogo naama trayodasho.adhyaayaH