Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-21 und 01-22 arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame

arjuna uvāca senayorubhayormadhye rathaṃ sthāpaya me.acyuta yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān kairmayā saha yoddhavyam asminraṇasamudyame Vereinfachte Transkription: arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame iTrans: arjuna uvaacha . senayorubhayormadhye ratha.n sthaapaya me.achyuta yaavadetaannirikshe.ahaM yoddhukaamaanavasthitaan.h . …

Weiterlesen

01-23 yotsyamanan avekse ’ham ya ete ’tra samagatah dhartarastrasya durbuddher yuddhe priya-cikirsavah

yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ Vereinfachte Transkription: yotsyamanan avekse ’ham ya ete ’tra samagatah dhartarastrasya durbuddher yuddhe priya-cikirsavah   iTrans: yotsyamaanaanavekshe.ahaM ya ete.atra samaagataaH . dhaartaraashhTrasya durbuddher yuddhe priyachikiirshhavaH  

01-24 sanjaya uvaca evam ukto hrsikeso gudakesena bharata senayor ubhayor madhye sthapayitva rathottamam

saṃjaya uvāca evamukto hṛṣīkeśo guḍākeśena bhārata senayorubhayormadhye sthāpayitvā rathottamam Vereinfachte Transkription: sanjaya uvaca evam ukto hrsikeso gudakesena bharata senayor ubhayor madhye sthapayitva rathottamam   iTrans: sa.njaya uvaacha . evamuk{}to hR^ishhiikesho guDaakeshena bhaarata . senayorubhayormadhye sthaapayitvaa rathottamam.h

01-26 tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api

tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān ācāryānmātulānbhrātṛn putrānpautrānsakhīṃstathā śvaśurānsuhṛdaścaiva senayorubhayorapi Vereinfachte Transkription: tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api   iTrans: tatraapashyatsthitaanpaarthaH pitR^inatha pitaamahaan.h . aachaaryaanmaatulaanbhraatR^in putraanpautraansakhii.nstathaa shvashuraansuhR^idashchaiva senayorubhayorapi .

01-33 yesham arthe kanksitam no rajyam bhogah sukhani ca ta ime ’vasthita yuddhe pranams tyaktva dhanani ca

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca   Vereinfachte Transkription: yesham arthe kanksitam no rajyam bhogah sukhani ca ta ime ’vasthita yuddhe pranams tyaktva dhanani ca iTrans: yeshhaamarthe kaaN^kshita.n no raajyaM bhogaaH sukhaani cha . ta ime.avasthitaa yuddhe praaNaa.nstyak{}tvaa dhanaani …

Weiterlesen

01-34 acaryah pitarah putras tathaiva ca pitamahah matulah svasurah pautrah syalah sambandhinas tatha

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā   Vereinfachte Transkription: acaryah pitarah putras tathaiva ca pitamahah matulah svasurah pautrah syalah sambandhinas tatha iTrans: aachaaryaaH pitaraH putraas tathaiva cha pitaamahaaH . maatulaaH shvashuraaH pautraaH shyaalaaH sambandhinastathaa

01-37 tasman narha vayam hantum dhartarastran sa-bandhavan sva-janam hi katham hatva sukhinah syama madhava

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava Vereinfachte Transkription: tasman narha vayam hantum dhartarastran sa-bandhavan sva-janam hi katham hatva sukhinah syama madhava   iTrans: tasmaannaarhaa vaya.n hantuM dhaartaraashhTraansvabaandhavaan.h . svajana.n hi katha.n hatvaa sukhinaH syaama maadhava

01-40 kula-ksaye pranasyanti kula-dharmah sanatanah dharme naste kulam krtsnam adharmo ’bhibhavaty uta

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ dharme naṣṭe kulaṃ kṛtsnam adharmo.abhibhavatyuta Vereinfachte Transkription: kula-ksaye pranasyanti kula-dharmah sanatanah dharme naste kulam krtsnam adharmo ’bhibhavaty uta   iTrans: kulakshaye praNashyanti kuladharmaaH sanaatanaaH . dharme nashhTe kula.n kR^its{}nam adharmo.abhibhavatyuta

01-41 adharmabhibhavat krishna pradusyanti kula-striyah strisu dustasu varsneya jayate varna-sankarah

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ Vereinfachte Transkription: adharmabhibhavat krishna pradusyanti kula-striyah strisu dustasu varsneya jayate varna-sankarah   iTrans: adharmaabhibhavaatkR^ishhNa pradushhyanti kulastriyaH striishhu dushhTaasu vaarshhNeya jaayate varNasaN^karaH