Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-42 tasmad ajnana-sambhutam hrt-stham jnanasinatmanah chittvainam samsayam yogam atisthottistha bharata

tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata Vereinfachte Transkription: tasmad ajnana-sambhutam hrt-stham jnanasinatmanah chittvainam samsayam yogam atisthottistha bharata   iTrans: tasmaadaGYaanasaMbhuutaM hR^itstha.n GYaanaasinaatmanaH chhittvainaM sa.nshayaM yogamaatishhThottishhTha bhaarata

04-Abschluss Hari Om tat sat iti srimad bhagavad gitasupanisatsu brahmavidyayam yoga sastre sri krishnarjuna samvade jnana karma sannyasa yogo nama chaturthodhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturthodhyāyaḥ Vereinfachte Transkription: Om tat sat iti srimad bhagavad gitasupanisatsu brahmavidyayam yoga sastre sri krishnarjuna samvade jnana karma sannyasa yogo nama chaturthodhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade GYaanakarmasa.nnyaasayogo naama chaturtho.adhyaayaH

05-01 arjuna uvaca sannyasam karmanam krishna punar yogam ca samsasi yac chreya etayor ekam tan me bruhi su-niscitam

arjuna uvāca saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi yacchreya etayorekaṃ tanme brūhi suniścitam Vereinfachte Transkription: arjuna uvaca sannyasam karmanam krishna punar yogam ca samsasi yac chreya etayor ekam tan me bruhi su-niscitam   iTrans: arjuna uvaacha sa.nnyaasaM karmaNaa.n kR^ishhNa punaryoga.n cha sha.nsasi yach{}chhreya etayorekaM tanme bruuhi …

Weiterlesen

05-02 sri-bhagavan uvaca sannyasah karma-yogas ca nihsreyasa-karav ubhau tayos tu karma-sannyasat karma-yogo visisyate

śrībhagavānuvāca saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau tayostu karmasaṃnyāsāt karmayogo viśiṣyate Vereinfachte Transkription: sri-bhagavan uvaca sannyasah karma-yogas ca nihsreyasa-karav ubhau tayos tu karma-sannyasat karma-yogo visisyate   iTrans: shriibhagavaanuvaacha sa.nnyaasaH karmayogashcha niHshreyasakaraavubhau tayostu karmasa.nnyaasaat karmayogo vishishhyate

05-03 jneyah sa nitya-sannyasi yo na dvesti na kanksati nirdvandvo hi maha-baho sukham bandhat pramucyate

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate Vereinfachte Transkription: jneyah sa nitya-sannyasi yo na dvesti na kanksati nirdvandvo hi maha-baho sukham bandhat pramucyate   iTrans: GYeyaH sa nityasa.nnyaasii yo na dveshhTi na kaaN^kshati . nirdvandvo hi mahaabaaho sukhaM bandhaatpramuchyate

05-05 yat sankhyaih prapyate sthanam tad yogair api gamyate ekam sankhyam ca yogam ca yah pasyati sa pasyati

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati Vereinfachte Transkription: yat sankhyaih prapyate sthanam tad yogair api gamyate ekam sankhyam ca yogam ca yah pasyati sa pasyati   iTrans: yatsaaN^khyaiH praapyate sthaanaM tadyogairapi gamyate ekaM saaN^khya.n cha yoga.n cha yaH …

Weiterlesen

05-08 naiva kincit karomiti yukto manyeta tattva-vit pasyan shrinvan sprsan jighrann asnan gacchan svapan svasan

naiva kiṃcitkaromīti yukto manyeta tattvavit paśyañśṛṇvanspṛśañjighrannaśnaṃgacchansvapanśvasan Vereinfachte Transkription: naiva kincit karomiti yukto manyeta tattva-vit pasyan shrinvan sprsan jighrann asnan gacchan svapan svasan   iTrans: naiva ki.nchitkaromiiti yuk{}to manyeta tattvavit.h pashyaJNshruNvanspR^ishaJN{}jighrannashna.ngach{}chhansvapanshvasan.h

05-12 yuktah karma-phalam tyaktva shantim apnoti naisthikim ayuktah kama-karena phale sakto nibadhyate

yuktaḥ karma phalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm ayuktaḥ kāmakāreṇa phale sakto nibadhyate Vereinfachte Transkription: yuktah karma-phalam tyaktva shantim apnoti naisthikim ayuktah kama-karena phale sakto nibadhyate   iTrans: yuk{}taHkarmaphalaM tyak{}tvaa shaantimaap{}noti naishhThikiim.h ayuk{}taH kaamakaareNa phale sak{}to nibadhyate

05-17 tad-buddhayas tad-atmanas tan-nisthas tat-parayanah gacchanty apunar-avrttim jnana-nirdhuta-kalmasah

tadbuddhayastadātmānas tanniṣṭhāstatparāyaṇāḥ gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ Vereinfachte Transkription: tad-buddhayas tad-atmanas tan-nisthas tat-parayanah gacchanty apunar-avrttim jnana-nirdhuta-kalmasah   iTrans: tad.hbuddhayastadaatmaanastannishhThaastatparaayaNaaH gach{}chhantyapunaraavR^itti.n GYaananirdhuutakalmashhaaH

05-19 ihaiva tair jitah sargo yesham samye sthitam manah nirdosam hi samam brahma tasmad brahmani te sthitah

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ Vereinfachte Transkription: ihaiva tair jitah sargo yesham samye sthitam manah nirdosam hi samam brahma tasmad brahmani te sthitah iTrans: ihaiva tairjitaH sargo yeshhaa.n saamye sthitaM manaH nirdoshhaM hi samaM brahma tasmaad.h …

Weiterlesen

05-20 na prahrsyet priyam prapya nodvijet prapya capriyam sthira-buddhir asammudho brahma-vid brahmani sthitah

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam sthirabuddhirasaṃmūḍho brahmavid brahmaṇi sthitaḥ Vereinfachte Transkription: na prahrsyet priyam prapya nodvijet prapya capriyam sthira-buddhir asammudho brahma-vid brahmani sthitah   iTrans: na prahR^ishhyetpriyaM praapya nodvijetpraapya chaapriyam.h sthirabuddhirasaMmuuDho brahmavid.h brahmaNi sthitaH

05-23 saknotihaiva yah sodhum prak sarira-vimokshanat kama-krodhodbhavam vegam sa yuktah sa sukhi narah

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ Vereinfachte Transkription: saknotihaiva yah sodhum prak sarira-vimokshanat kama-krodhodbhavam vegam sa yuktah sa sukhi narah   iTrans: shak{}notiihaiva yaH soDhuM praak{}shariiravimokshaNaat.h kaamakrodhodbhavaM vegaM sa yuk{}taH sa sukhii naraH

05-24 yo ’ntah-sukho ’ntar-aramas tathantar-jyotir eva yah sa yogi brahma-nirvanam brahma-bhuto ’dhigacchati

yo ’ntaḥsukh ’antarārāmastathāntarjyotireva yaḥ sa yogī brahmanirvāṇaṃ brahmabhūto ’dhigacchati Vereinfachte Transkription: yo ’ntah-sukho ’ntar-aramas tathantar-jyotir eva yah sa yogi brahma-nirvanam brahma-bhuto ’dhigacchati   iTrans: yo.antaHsukho.antaraaraamastathaantarjyotireva yaH . sa yogii brahmanirvaaNaM brahmabhuuto.adhigach{}chhati

05-25 labhante brahma-nirvanam rsayah ksina-kalmasah chinna-dvaidha yatatmanah sarva-bhuta-hite ratah

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ Vereinfachte Transkription: labhante brahma-nirvanam rsayah ksina-kalmasah chinna-dvaidha yatatmanah sarva-bhuta-hite ratah   iTrans: labhante brahmanirvaaNamR^ishhayaH kshiiNakalmashhaaH chhinnadvaidhaa yataatmaanaH sarvabhuutahite rataaH

05-27 sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau Vereinfachte Transkription: sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau   iTrans: sparshaankR^itvaa bahirbaahyaa.nshchakshushchaivaantare bhruvoH praaNaapaanau samau kR^itvaa naasaabhyantarachaariNau

05-29 bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati Vereinfachte Transkription: bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati   iTrans: bhok{}taaraM yaGYatapasaa.n sarvalokamaheshvaram.h suhR^idaM sarvabhuutaanaa.n GYaatvaa maa.n shaantimR^ich{}chhati

05-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade samnyasayogo nama pamcamo ’dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma paṃcamo ’dhyāyaḥ Vereinfachte Transkription: OM tat sas iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade samnyasa yogo nama pamcamo ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade sa.nnyaasayogo naama pa.nchamo.adhyaayaH

06-01 sri-bhagavan uvaca anasritah karma-phalam karyam karma karoti yah sa sannyasi ca yogi ca na niragnir na cakriyah

śrībhagavānuvāca anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ Vereinfachte Transkription: sri-bhagavan uvaca anasritah karma-phalam karyam karma karoti yah sa sannyasi ca yogi ca na niragnir na cakriyah   iTrans: shriibhagavaanuvaacha anaashritaH karmaphalaM kaarya.n karma karoti yaH sa sa.nnyaasii cha …

Weiterlesen