Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-01 sri-bhagavan uvaca imam vivasvate yogam proktavan aham avyayam vivasvan manave praha manur iksvakave ’bravit

śrībhagavānuvāca imaṃ vivasvate yogaṃ proktavānahamavyayam vivasvānmanave prāha manurikṣvākave’bravīt Vereinfachte Transkription: sri-bhagavan uvaca imam vivasvate yogam proktavan aham avyayam vivasvan manave praha manur iksvakave ’bravit   iTrans: shriibhagavaanuvaacha imaM vivasvate yogaM prok{}tavaanahamavyayam.h vivasvaanmanave praaha manurikshvaakave.abraviit.h

04-03 sa evayam maya te ’dya yogah proktah puratanah bhakto ’si me sakha ceti rahasyam hy etad uttamam

sa evāyaṃ mayā te’dya yogaḥ proktaḥ purātanaḥ bhakto’si me sakhā ceti rahasyaṃ hyetaduttamam Vereinfachte Transkription: sa evayam maya te ’dya yogah proktah puratanah bhakto ’si me sakha ceti rahasyam hy etad uttamam   iTrans: sa evaayaM mayaa te.adya yogaH prok{}taH puraatanaH bhak{}to.asi me sakhaa cheti rahasyaM …

Weiterlesen

04-04 arjuna uvaca aparam bhavato janma param janma vivasvatah katham etad vijaniyam tvam adau proktavan iti

arjuna uvāca aparaṃ bhavato janma paraṃ janma vivasvataḥ kathametadvijānīyāṃ tvamādau proktavāniti Vereinfachte Transkription: arjuna uvaca aparam bhavato janma param janma vivasvatah katham etad vijaniyam tvam adau proktavan iti   iTrans: arjuna uvaacha aparaM bhavato janma para.n janma vivasvataH kathametadvijaaniiyaa.n tvamaadau prok{}tavaaniti

04-05 sri-bhagavan uvaca bahuni me vyatitani janmani tava carjuna tany aham veda sarvani na tvam vettha parantapa

śrībhagavānuvāca bahūni me vyatītāni janmāni tava cārjuna tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa Vereinfachte Transkription: sri-bhagavan uvaca bahuni me vyatitani janmani tava carjuna tany aham veda sarvani na tvam vettha parantapa   iTrans: shriibhagavaanuvaacha bahuuni me vyatiitaani janmaani tava chaarjuna taanyahaM veda sarvaaNi na tvaM …

Weiterlesen

04-06 ajo ’pi sann avyayatma bhutanam isvaro ’pi san prakritim svam adhisthaya sambhavamy atma-mayaya

ajo ’pi sannavyayātmā bhūtānāmīśvaro ’pi san prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā Vereinfachte Transkription: ajo ’pi sann avyayatma bhutanam isvaro ’pi san prakritim svam adhisthaya sambhavamy atma-mayaya   iTrans: ajo.api sannavyayaatmaa bhuutaanaamiishvaro.api san.h prakR^iti.n svaamadhishhThaaya saMbhavaamyaatmamaayayaa

04-11 ye yatha mam prapadyante tams tathaiva bhajamy aham mama vartmanuvartante manushyah partha sarvasah

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ Vereinfachte Transkription: ye yatha mam prapadyante tams tathaiva bhajamy aham mama vartmanuvartante manushyah partha sarvasah   iTrans: ye yathaa maaM prapadyante taa.nstathaiva bhajaamyaham.h mama vartmaanuvartante manushhyaaH paartha sarvashaH

04-15 evam jnatva kritam karma purvair api mumuksubhih kuru karmaiva tasmat tvam purvaih purvataram kritam

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam Vereinfachte Transkription: evam jnatva kritam karma purvair api mumuksubhih kuru karmaiva tasmat tvam purvaih purvataram kritam   iTrans: eva.n GYaatvaa kR^itaM karma puurvairapi mumukshubhiH kuru karmaiva tasmaattvaM puurvaiH puurvatara.n kR^itam.h

04-16 kim karma kim akarmeti kavayo ’py atra mohitah tat te karma pravaksyami yaj jnatva moksyase ’subhat

kiṃ karma kimakarmeti kavayo ’pyatra mohitāḥ tatte karma pravakṣyāmi yajjñātvā mokṣyase ’śubhāt Vereinfachte Transkription: kim karma kim akarmeti kavayo ’py atra mohitah tat te karma pravaksyami yaj jnatva moksyase ’subhat   iTrans: ki.n karma kimakarmeti kavayo.apyatra mohitaaH tatte karma pravakshyaami yajGYaatvaa mokshyase.ashubhaat.h

04-18 karmany akarma yah pasyed akarmani ca karma yah sa buddhiman manusyesu sa yuktah krtsna-karma-krt

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt Vereinfachte Transkription: karmany akarma yah pasyed akarmani ca karma yah sa buddhiman manusyesu sa yuktah krtsna-karma-krt   iTrans: karmaNyakarma yaH pashyedakarmaNi cha karma yaH sa buddhimaanmanushhyeshhu sa yuk{}taH kR^its{}nakarmakR^it.h

04-19 yasya sarve samarambhah kama-sankalpa-varjitah jnanagni-dagdha-karmanam tam ahuh panditam budhah

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ Vereinfachte Transkription: yasya sarve samarambhah kama-sankalpa-varjitah jnanagni-dagdha-karmanam tam ahuh panditam budhah   iTrans: yasya sarve samaarambhaaH kaamasaN^kal{}pavarjitaaH GYaanaagnidagdhakarmaaNa.n tamaahuH paNDitaM budhaaH

04-20 tyaktva karma-phalasangam nitya-trpto nirasrayah karmany abhipravrtto ’pi naiva kincit karoti sah

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ karmaṇyabhipravṛtto ’pi naiva kiṃcitkaroti saḥ Vereinfachte Transkription: tyaktva karma-phalasangam nitya-trpto nirasrayah karmany abhipravrtto ’pi naiva kincit karoti sah   iTrans: tyak{}tvaa karmaphalaasaN^ga.n nityatR^ip{}to niraashrayaH karmaNyabhipravR^itto.api naiva ki.nchitkaroti saH

04-24 brahmarpanam brahma havir brahmagnau brahmana hutam brahmaiva tena gantavyam brahma-karma-samadhina

brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṃ brahma karma samādhinā Vereinfachte Transkription: brahmarpanam brahma havir brahmagnau brahmana hutam brahmaiva tena gantavyam brahma-karma-samadhina   iTrans: brahmaarpaNaM brahma haviH brahmaagnau brahmaNaa hutam.h brahmaiva tena gantavyaM brahma karma samaadhinaa

04-37 yathaidhamsi samiddho ’gnir bhasma-sat kurute ’rjuna jnanagnih sarva-karmani bhasma-sat kurute tatha

yathaidhāṃsi samiddho ’gnirbhasmasātkurute ’rjuna jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā Vereinfachte Transkription: yathaidhamsi samiddho ’gnir bhasma-sat kurute ’rjuna jnanagnih sarva-karmani bhasma-sat kurute tatha   iTrans: yathaidhaa.nsi samiddho.agnirbhasmasaatkurute.arjuna . GYaanaagniH sarvakarmaaNi bhasmasaatkurute tathaa

04-39 shraddhaval labhate jnanam tat-parah samyatendriyah jnanam labdhva param shantim acirenadhigacchati

śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati Vereinfachte Transkription: shraddhaval labhate jnanam tat-parah samyatendriyah jnanam labdhva param shantim acirenadhigacchati   iTrans: shraddhaavaa.Nl{}labhate GYaanaM tatparaH sa.nyatendriyaH GYaanaM labdhvaa paraaM shaantimachireNaadhigach{}chhati