Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-43 dosair etaih kula-ghnanam varna-sankara-karakaih utsadyante jati-dharmah kula-dharmas ca sasvatah

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ Vereinfachte Transkription: dosair etaih kula-ghnanam varna-sankara-karakaih utsadyante jati-dharmah kula-dharmas ca sasvatah   iTrans: doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ

01-46 yadi mam apratikaram ashastram shastra-panayah dhartarastra rane hanyus tan me kshemataram bhavet

yadi māmapratīkāram aśastraṃ śastrapāṇayaḥ dhārtarāṣṭrā raṇe hanyus tanme kṣemataraṃ bhavet Vereinfachte Transkription: yadi mam apratikaram ashastram shastra-panayah dhartarastra rane hanyus tan me kshemataram bhavet   iTrans: yadi maamapratiikaaram ashastra.n shastrapaaNayaH . dhaartaraashhTraa raNe hanyus tanme kshemataraM bhavet.h

1-47 sanjaya uvaca evam uktvarjunah sankhye rathopastha upavisat visrjya sa-saram capam soka-samvigna-manasah

saṃjaya uvāca evamuktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ Vereinfachte Transkription: sanjaya uvaca evam uktvarjunah sankhye rathopastha upavisat visrjya sa-saram capam soka-samvigna-manasah   iTrans: sa.njaya uvaacha . evamuk{}tvaarjunaH saN^khye rathopastha upaavishat.h . visR^ijya sashara.n chaapa.n shokasa.nvignamaanasaH

02-01 sanjaya uvaca tam tatha kripayavistam asru-purnakuleksanam visidantam idam vakyam uvaca madhusudanah

saṃjaya uvāca taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam viṣīdantamidaṃ vākyam uvāca madhusūdanaḥ Vereinfachte Transkription: sanjaya uvaca tam tatha kripayavistam asru-purnakuleksanam visidantam idam vakyam uvaca madhusudanah   iTrans: sa.njaya uvaacha . ta.n tathaa kR^ipayaavishhTam ashrupuurNaakulekshaNam.h . vishhiidantamida.n vaak{}yam uvaacha madhusuudanaH

02-02 sri-bhagavan uvaca kutas tva kasmalam idam visame samupasthitam anarya-justam asvargyam akirti-karam arjuna

śrībhagavānuvāca kutastvā kaśmalamidaṃ viṣame samupasthitam anāryajuṣṭamasvargyam akīrtikaramarjuna Vereinfachte Transkription: sri-bhagavan uvaca kutas tva kasmalam idam visame samupasthitam anarya-justam asvargyam akirti-karam arjuna   iTrans: shriibhagavaanuvaacha kutastvaa kashmalamida.n vishhame samupasthitam.h . anaaryajushhTamasvargyam akiirtikaramarjuna

02-03 klaibyam ma sma gamah partha naitat tvayy upapadyate ksudram hridaya-daurbalyam tyaktvottistha parantapa

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa Vereinfachte Transkription: klaibyam ma sma gamah partha naitat tvayy upapadyate ksudram hridaya-daurbalyam tyaktvottistha parantapa   iTrans: k{}laibyaM maa sma gamaH paartha naitattvayyupapadyate . kshudra.n hR^idayadaurbalya.n tyak{}tvottishhTha para.ntapa

02-04 arjuna uvaca katham bhismam aham sankhye dronam ca madhusudana isubhih pratiyotsyami pujarhav ari-sudana

arjuna uvāca kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana Vereinfachte Transkription: arjuna uvaca katham bhismam aham sankhye dronam ca madhusudana isubhih pratiyotsyami pujarhav ari-sudana   iTrans: arjuna uvaacha . kathaM bhiishhmamaha.n saaN^khye droNa.n cha madhusuudana . ishhubhiH pratiyotsyaami puujaarhaavarisuudana

02-05 gurun ahatva hi mahanubhavan sreyo bhoktum bhaiksyam apiha loke hatvartha-kamams tu gurun ihaiva bhunjiya bhogan rudhira-pradigdhan

gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān Vereinfachte Transkription: gurun ahatva hi mahanubhavan sreyo bhoktum bhaiksyam apiha loke hatvartha-kamams tu gurun ihaiva bhunjiya bhogan rudhira-pradigdhan   iTrans: guruunahatvaa hi mahaanubhaavaan.h shreyo bhok{}tuM bhaikshyamapiiha loke . hatvaarthakaamaa.nstu gurunihaiva bhuJN{}jiiya bhogaan.h rudhirapradigdhaan.h

02-06 na caitad vidmah kataran no gariyo yad va jayema yadi va no jayeyuh yan eva hatva na jijivisamas te ’vasthitah pramukhe dhartarastrah

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ Vereinfachte Transkription: na caitad vidmah kataran no gariyo yad va jayema yadi va no jayeyuh yan eva hatva na jijivisamas te ’vasthitah pramukhe dhartarastrah   iTrans: na chaitadvidmaH kataranno …

Weiterlesen

02-07 karpanya-dosopahata-svabhavah prcchami tvam dharma-sammudha-cetah yac chreyah syan niscitam bruhi tan me shishyas te ’ham sadhi mam tvam prapannam

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam Vereinfachte Transkription: karpanya-dosopahata-svabhavah prcchami tvam dharma-sammudha-cetah yac chreyah syan niscitam bruhi tan me shishyas te ’ham sadhi mam tvam prapannam   iTrans: kaarpaNyadoshhopahatasvabhaavaH pR^ich{}chhaami tvaaM dharmasaMmuuDhachetaaH . yach{}chhreyaH syaannishchitaM bruuhi tanme shishhyaste.aha.n shaadhi …

Weiterlesen

02-08 na hi prapasyami mamapanudyad yac chokam ucchosanam indriyanam avapya bhumav asapatnam rddham rajyam suranam api cadhipatyam

na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam Vereinfachte Transkription: na hi prapasyami mamapanudyad yac chokam ucchosanam indriyanam avapya bhumav asapatnam rddham rajyam suranam api cadhipatyam   iTrans: na hi prapashyaami mamaapanudyaad.h yach{}chhokamuch{}chhoshhaNamindriyaaNaam.h . avaapya bhuumaavasapat{}namR^iddha.n raajya.n suraaNaamapi chaadhipatyam.h

02-09 sanjaya uvaca evam uktva hrishikesham gudakeshah parantapah na yotsya iti govindam uktva tusnim babhuva ha

saṃjaya uvāca evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha Vereinfachte Transkription: sanjaya uvaca evam uktva hrishikesham gudakeshah parantapah na yotsya iti govindam uktva tusnim babhuva ha   iTrans: sa.njaya uvaacha . evamuk{}tvaa hR^ishhiikesha.n guDaakeshaH para.ntapaH . na yotsya iti govindam uk{}tvaa …

Weiterlesen

02-11 sri-bhagavan uvaca asocyan anvasocas tvam prajna-vadams ca bhasase gatasun agatasums ca nanusocanti panditah

śrībhagavānuvāca aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ Vereinfachte Transkription: sri-bhagavan uvaca asocyan anvasocas tvam prajna-vadams ca bhasase gatasun agatasums ca nanusocanti panditah   iTrans: shriibhagavaanuvaacha . ashochyaananvashochastvaM praGYaavaadaa.nshcha bhaashhase . gataasuunagataasuu.nshcha naanushochanti paNDitaaH

02-15 yam hi na vyathayanty ete purusham purusharsabha sama-duhkha-sukham dhiram so ’mrtatvaya kalpate

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha samaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate Vereinfachte Transkription: yam hi na vyathayanty ete purusham purusharsabha sama-duhkha-sukham dhiram so ’mrtatvaya kalpate   iTrans: ya.n hi na vyathayantyete purushhaM purushharshhabha . samaduHkhasukha.n dhiira.n so.amR^itatvaaya kal{}pate

02-20 na jayate mriyate va kadacin nayam bhutva bhavita va na bhuyah ajo nityah sasvato ’yam purano na hanyate hanyamane sarire

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre Vereinfachte Transkription: na jayate mriyate va kadacin nayam bhutva bhavita va na bhuyah ajo nityah sasvato ’yam purano na hanyate hanyamane sarire   iTrans: na jaayate mriyate …

Weiterlesen

02-22 vasamsi jirnani yatha vihaya navani grhnati naro ’parani tatha sarirani vihaya jirnany anyani samyati navani dehi

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī Vereinfachte Transkription: vasamsi jirnani yatha vihaya navani grhnati naro ’parani tatha sarirani vihaya jirnany anyani samyati navani dehi   iTrans: vaasaa.nsi jiirNaani yathaa vihaaya navaani gR^ihNaati naro.aparaaNi . tathaa shariiraaNi vihaaya …

Weiterlesen

02-24 acchedyo ’yam adahyo ’yam akledyo ’sosya eva ca nityah sarva-gatah sthanur acalo ’yam sanatanah

acchedyo ’yamadāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarvagataḥ sthāṇur acalo ’yaṃ sanātanaḥ Vereinfachte Transkription: acchedyo ’yam adahyo ’yam akledyo ’sosya eva ca nityah sarva-gatah sthanur acalo ’yam sanatanah   iTrans: ach{}chhedyo.ayamadaahyo.ayam ak{}ledyo.ashoshhya eva cha . nityaH sarvagataH sthaaNur achalo.aya.n sanaatanaH 02-30 Bhagavad Gita Rezitation

02-29 ascarya-vat pasyati kascid enam ascarya-vad vadati tathaiva canyah ascarya-vac cainam anyah srnoti srutvapy enam veda na caiva kascit

āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ āścaryavaccainamanyaḥ śṛṇoti śrutvā.apyenaṃ veda na caiva kaścit Vereinfachte Transkription: ascarya-vat pasyati kascid enam ascarya-vad vadati tathaiva canyah ascarya-vac cainam anyah srnoti srutvapy enam veda na caiva kascit   iTrans: aashcharyavatpashyati kashchidenam.h aashcharyavadvadati tathaiva chaanyaH . aashcharyavach{}chainamanyaH shR^iNoti shrutvaa.apyena.n veda na chaiva …

Weiterlesen

02-31 sva-dharmam api caveksya na vikampitum arhasi dharmyad dhi yuddhac chreyo ’nyat kshatriyasya na vidyate

svadharmamapi cāvekṣya na vikampitumarhasi dharmyāddhi yuddhācchreyo ’nyat kṣatriyasya na vidyate Vereinfachte Transkription: sva-dharmam api caveksya na vikampitum arhasi dharmyad dhi yuddhac chreyo ’nyat kshatriyasya na vidyate   iTrans: svadharmamapi chaavekshya na vikampitumarhasi . dharmyaaddhi yuddhaach{}chhreyo.anyat kshatriyasya na vidyate

02-32 yadrcchaya copapannam svarga-dvaram apavrtam sukhinah kshatriyah partha labhante yuddham idrsam

yadṛcchayā copapannaṃ svargadvāramapāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam Vereinfachte Transkription: yadrcchaya copapannam svarga-dvaram apavrtam sukhinah kshatriyah partha labhante yuddham idrsam   iTrans: yadR^ich{}chhayaa chopapanna.n svargadvaaramapaavR^itam.h . sukhinaH kshatriyaaH paartha labhante yuddhamiidR^isham.h

02-33 atha cet tvam imam dharmyam sangramam na karishyasi tatah sva-dharmam kirtim ca hitva papam avapsyasi

atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi Vereinfachte Transkription: atha cet tvam imam dharmyam sangramam na karishyasi tatah sva-dharmam kirtim ca hitva papam avapsyasi   iTrans: atha chettvamimaM dharmya.n sa.ngraama.n na karishhyasi . tataH svadharma.n kiirti.n cha hitvaa paapamavaapsyasi