Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

02-35 bhayad ranad uparatam mamsyante tvam maha-rathah yesham ca tvam bahu-mato bhutva yasyasi laghavam

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam Vereinfachte Transkription: bhayad ranad uparatam mamsyante tvam maha-rathah yesham ca tvam bahu-mato bhutva yasyasi laghavam   iTrans: bhayaadraNaaduparataM ma.nsyante tvaaM mahaarathaaH . yeshhaa.n cha tvaM bahumato bhuutvaa yaasyasi laaghavam.h

02-37 hato va prapsyasi svargam jitva va bhoksyase mahim tasmad uttistha kaunteya yuddhaya krta-niscayah

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ Vereinfachte Transkription: hato va prapsyasi svargam jitva va bhoksyase mahim tasmad uttistha kaunteya yuddhaya krta-niscayah   iTrans: hato vaa praapsyasi svarga.n jitvaa vaa bhokshyase mahiim.h . tasmaaduttishhTha kaunteya yuddhaaya kR^itanishchayaH

02-39 esa te ’bhihita sankhye buddhir yoge tv imam shrinu buddhya yukto yaya partha karma-bandham prahasyasi

eṣā te ’bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi Vereinfachte Transkription: esa te ’bhihita sankhye buddhir yoge tv imam shrinu buddhya yukto yaya partha karma-bandham prahasyasi   iTrans: eshhaa te.abhihitaa saaN^khye buddhiryoge tvimaa.n shR^iNu . bud.hdhyaa yuk{}to yayaa paartha karmabandhaM prahaasyasi

02-48 yoga-sthah kuru karmani sangam tyaktva dhananjaya siddhy-asiddhyoh samo bhutva samatvam yoga ucyate

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate Vereinfachte Transkription: yoga-sthah kuru karmani sangam tyaktva dhananjaya siddhy-asiddhyoh samo bhutva samatvam yoga ucyate   iTrans: yogasthaH kuru karmaaNi saN^ga.n tyak{}tvaa dhana.njaya . sid.hdhyasid.hdhyoH samo bhuutvaa samatva.n yoga uchyate

02-51 karma-jam buddhi-yukta hi phalam tyaktva manisinah janma-bandha-vinirmuktah padam gacchanty anamayam

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam Vereinfachte Transkription: karma-jam buddhi-yukta hi phalam tyaktva manisinah janma-bandha-vinirmuktah padam gacchanty anamayam   iTrans: karmajaM buddhiyuk{}taa hi phalaM tyak{}tvaa maniishhiNaH . janmabandhavinirmuk{}taaH padaM gach{}chhantyanaamayam.h

02-54 arjuna uvaca sthita-prajnasya ka bhasa samadhi-sthasya keshava sthita-dhih kim prabhaseta kim asita vrajeta kim

arjuna uvāca sthitaprajñasya kā bhāṣā samādhisthasya keśava sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim Vereinfachte Transkription: arjuna uvaca sthita-prajnasya ka bhasa samadhi-sthasya keshava sthita-dhih kim prabhaseta kim asita vrajeta kim   iTrans: arjuna uvaacha . sthitapraGYasya kaa bhaashhaa samaadhisthasya keshava . sthitadhiiH kiM prabhaashheta kimaasiita vrajeta kim.h

02-55 sri-bhagavan uvaca prajahati yada kaman sarvan partha mano-gatan atmany evatmana tustah sthita-prajnas tadocyate

śrībhagavānuvāca prajahāti yadā kāmān sarvānpārtha manogatān ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate Vereinfachte Transkription: sri-bhagavan uvaca prajahati yada kaman sarvan partha mano-gatan atmany evatmana tustah sthita-prajnas tadocyate   iTrans: shriibhagavaanuvaacha . prajahaati yadaa kaamaan sarvaanpaartha manogataan.h . aatmanyevaatmanaa tushhTaH sthitapraGYastadochyate

02-57 yah sarvatranabhisnehas tat tat prapya subhasubham nabhinandati na dvesti tasya prajna pratisthita

yaḥ sarvatrānabhisnehas tattatprāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā Vereinfachte Transkription: yah sarvatranabhisnehas tat tat prapya subhasubham nabhinandati na dvesti tasya prajna pratisthita   iTrans: yaH sarvatraanabhis{}nehas tattatpraapya shubhaashubham.h . naabhinandati na dveshhTi tasya praGYaa pratishhThitaa

02-58 yada samharate cayam kurmo ’nganiva sarvasah indriyanindriyarthebhyas tasya prajna pratisthita

yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā Vereinfachte Transkription: yada samharate cayam kurmo ’nganiva sarvasah indriyanindriyarthebhyas tasya prajna pratisthita   iTrans: adaa sa.nharate chaayaM kuurmo.aN^gaaniiva sarvashaH . indriyaaNiindriyaarthe.abhyas tasya praGYaa pratishhThitaa

02-63 krodhad bhavati sammohah sammohat smriti-vibhramah smriti-bhramsad buddhi-naso buddhi-nasat pranasyati

krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati Vereinfachte Transkription: krodhad bhavati sammohah sammohat smriti-vibhramah smriti-bhramsad buddhi-naso buddhi-nasat pranasyati   iTrans: krodhaadbhavati saMmohaH saMmohaatsmR^itivibhramaH . smR^itibhra.nshaad.h buddhinaasho buddhinaashaatpraNashyati

02-70 apuryamanam acala-pratishtham samudram apah pravishanti yadvat tadvat kama yam pravishanti sarve sa shantim apnoti na kama-kami

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī Vereinfachte Transkription: apuryamanam acala-pratishtham samudram apah pravishanti yadvat tadvat kama yam pravishanti sarve sa shantim apnoti na kama-kami   iTrans: aapuuryamaaNamachalapratishhTha.n samudramaapaH pravishanti yadvat.h . tadvatkaamaa yaM pravishanti sarve sa shaantimaap{}noti na kaamakaamii

02-72 esa brahmi sthitih partha nainam prapya vimuhyati sthitvasyam anta-kale ’pi brahma-nirvanam rcchati

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati Vereinfachte Transkription: esa brahmi sthitih partha nainam prapya vimuhyati sthitvasyam anta-kale ’pi brahma-nirvanam rcchati   iTrans: eshhaa braahmii sthitiH paartha nainaaM praapya vimuhyati . sthitvaasyaamantakaale.api brahmanirvaaNamR^ich{}chhati

03-01 arjuna uvaca jyayasi cet karmanas te mata buddhir janardana tat kim karmani ghore mam niyojayasi keshava

arjuna uvāca jyāyasī cetkarmaṇaste matā buddhirjanārdana tatkiṃ karmaṇi ghore māṃ niyojayasi keśava Vereinfachte Transkription: arjuna uvaca jyayasi cet karmanas te mata buddhir janardana tat kim karmani ghore mam niyojayasi keshava   iTrans: arjuna uvaacha . jyaayasii chetkarmaNaste mataa buddhirjanaardana . tatki.n karmaNi ghore maa.n niyojayasi keshava