Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

03-03 sri-bhagavan uvaca loke ’smin dvi-vidha nistha pura prokta mayanagha jnana-yogena sankhyanam karma-yogena yoginam

śrībhagavānuvāca loke ’smindvi vidhā niṣṭhā purā proktā mayānagha jñānayogena sāṅkhyānāṃ karmayogena yoginām Vereinfachte Transkription: sri-bhagavan uvaca loke ’smin dvi-vidha nistha pura prokta mayanagha jnana-yogena sankhyanam karma-yogena yoginam   iTrans: shriibhagavaanuvaacha . loke.asmin dvividhaa nishhThaa puraa prok{}taa mayaanagha . GYaanayogena saaN^khyaanaa.n karmayogena yoginaam.h

03-04 na karmanam anarambhan naishkarmyam purusho ’snute na ca sannyasanad eva siddhim samadhigacchati

na karmaṇāmanārambhān naiṣkarmyaṃ puruṣo  ’śnute na ca saṃnyasanādeva siddhiṃ samadhigacchati Vereinfachte Transkription: na karmanam anarambhan naishkarmyam purusho ’snute na ca sannyasanad eva siddhim samadhigacchati   iTrans: na karmaNaamanaarambhaan naishhkarmyaM purushho.ashnute . na cha sa.nnyasanaadeva siddhi.n samadhigach{}chhati

03-05 na hi kascit ksanam api jatu tisthaty akarma-krt karyate hy avasah karma sarvah prakriti-jair gunaih

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ Vereinfachte Transkription: na hi kascit ksanam api jatu tisthaty akarma-krt karyate hy avasah karma sarvah prakriti-jair gunaih   iTrans: na hi kashchitkshaNamapi jaatu tishhThatyakarmakR^it.h . kaaryate hyavashaH karma sarvaH prakR^itijairguNaiH

03-09 yajnarthat karmano ’nyatra loko ’yam karma-bandhanah tad-artham karma kaunteya mukta-sangah samacara

yajñārthātkarmaṇo ’nyatra loko ’yaṃ karmabandhanaḥ tadarthaṃ karma kaunteya muktasaṅgaḥ samācara Vereinfachte Transkription: yajnarthat karmano ’nyatra loko ’yam karma-bandhanah tad-artham karma kaunteya mukta-sangah samacara   iTrans: yaGYaarthaatkarmaNo.anyatra loko.aya.n karmabandhanaH . tadartha.n karma kaunteya muk{}tasaN^gaH samaachara

03-10 saha-yajnah prajah srstva purovaca prajapatih anena prasavisyadhvam esa vo ’stv ista-kama-dhuk

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo.astviṣṭakāmadhuk Vereinfachte Transkription: saha-yajnah prajah srstva purovaca prajapatih anena prasavisyadhvam esa vo ’stv ista-kama-dhuk   iTrans: sahayaGYaaH prajaaH sR^ishh{}Tvaa purovaacha prajaapatiH anena prasavishhyadhvam eshha vo.astvishhTakaamadhuk.h

03-12 istan bhogan hi vo deva dasyante yajna-bhavitah tair dattan apradayaibhyo yo bhunkte stena eva sah

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ Vereinfachte Transkription: istan bhogan hi vo deva dasyante yajna-bhavitah tair dattan apradayaibhyo yo bhunkte stena eva sah   iTrans: ishhTaanbhogaanhi vo devaa daasyante yaGYabhaavitaaH . tairdattaanapradaayaibhyo yo bhuN^k{}te stena eva saH

03-13 yajna-sistasinah santo mucyante sarva-kilbisaih bhunjate te tv agham papa ye pacanty atma-karanat

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt Vereinfachte Transkription: yajna-sistasinah santo mucyante sarva-kilbisaih bhunjate te tv agham papa ye pacanty atma-karanat iTrans: yaGYashishhTaashinaH santo muchyante sarvakilbishhaiH . bhuJN{}jate te tvaghaM paapaa ye pachantyaatmakaaraNaat.h

03-15 karma brahmodbhavam viddhi brahmakshara-samudbhavam tasmat sarva-gatam brahma nityam yajne pratisthitam

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam Vereinfachte Transkription: karma brahmodbhavam viddhi brahmakshara-samudbhavam tasmat sarva-gatam brahma nityam yajne pratisthitam   iTrans: karma brahmodbhava.n viddhi brahmaaksharasamudbhavam.h . tasmaatsarvagataM brahma nityaM yaGYe pratishhThitam.h

03-25 saktah karmany avidvamso yatha kurvanti bharata kuryad vidvams tathasaktas cikirsur loka-sangraham

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata kuryādvidvāṃstathā.asaktaś cikīrṣurlokasaṃgraham Vereinfachte Transkription: saktah karmany avidvamso yatha kurvanti bharata kuryad vidvams tathasaktas cikirsur loka-sangraham   iTrans: sak{}taaH karmaNyavidvaa.nso yathaa kurvanti bhaarata . kuryaadvidvaa.nstathaa.asak{}tash chikiirshhurlokasa.ngraham.h

03-33 sadrsam cestate svasyah prakriter jnanavan api prakritim yanti bhutani nigrahah kim karishyati

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati Vereinfachte Transkription: sadrsam cestate svasyah prakriter jnanavan api prakritim yanti bhutani nigrahah kim karishyati   iTrans: sadR^isha.n cheshhTate svasyaaH prakR^iterGYaanavaanapi . prakR^iti.n yaanti bhuutaani nigrahaH kiM karishhyati

03-35 sreyan sva-dharmo vigunah para-dharmat sv-anusthitat sva-dharme nidhanam sreyah para-dharmo bhayavahah

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ Vereinfachte Transkription: sreyan sva-dharmo vigunah para-dharmat sv-anusthitat sva-dharme nidhanam sreyah para-dharmo bhayavahah   iTrans: shreyaansvadharmo viguNaH paradharmaatsvanushhThitaat.h . svadharme nidhana.n shreyaH paradharmo bhayaavahaH

03-36 arjuna uvaca atha kena prayukto ’yam papam carati purushah anicchann api varsneya balad iva niyojitah

arjuna uvāca atha kena prayukto ’yaṃ pāpaṃ carati pūruṣaḥ anicchannapi vārṣṇeya balādiva niyojitaḥ Vereinfachte Transkription: arjuna uvaca atha kena prayukto ’yam papam carati purushah anicchann api varsneya balad iva niyojitah   iTrans: arjuna uvaacha . atha kena prayuk{}to.ayaM paapa.n charati puurushhaH . anich{}chhannapi vaarshhNeya balaadiva niyojitaH

03-37 sri-bhagavan uvaca kama esa krodha esa rajo-guna-samudbhavah mahasano maha-papma viddhy enam iha vairinam

śrībhagavānuvāca kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ mahāśano mahāpāpmā viddhyenamiha vairiṇam Vereinfachte Transkription: sri-bhagavan uvaca kama esa krodha esa rajo-guna-samudbhavah mahasano maha-papma viddhy enam iha vairinam   iTrans: shriibhagavaanuvaacha . kaama eshha krodha eshha rajoguNasamudbhavaH . mahaashano mahaapaapmaa vid.hdhyenamiha vairiNam.h