Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

09-20 Devanagari Bhagavad Gita 9. Kapitel 20. Vers

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यमासाद्य सुरेन्द्रलोकं अश्नन्ति दिव्यान्दिवि देवभोगान् || ९ २० ||

09-20 trai-vidya mam soma-pah puta-papa yajnair istva svar-gatim prarthayante te punyam asadya surendra-lokam asnanti divyan divi deva-bhogan

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān Vereinfachte Transkription: trai-vidya mam soma-pah puta-papa yajnair istva svar-gatim prarthayante te punyam asadya surendra-lokam asnanti divyan divi deva-bhogan   iTrans: traividyaa maa.n somapaaH puutapaapaa yaGYairishh{}Tvaa svargatiM praarthayante te puNyamaasaadya surendralokaM ashnanti divyaandivi devabhogaan.h

09-21 Devanagari Bhagavad Gita 9. Kapitel 21. Vers

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते || ९ २१ ||

09-21 te tam bhuktva svarga-lokam visalam ksine punye martya-lokam vishanti evam trayi-dharmam anuprapanna gatagatam kama-kama labhante

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante Vereinfachte Transkription: te tam bhuktva svarga-lokam visalam ksine punye martya-lokam vishanti evam trayi-dharmam anuprapanna gatagatam kama-kama labhante   iTrans: te taM bhuk{}tvaa svargalokaM vishaalaM kshiiNe puNye martyalokaM vishanti . evaM trayiidharmamanuprapannaa gataagataM …

Weiterlesen

09-26 patram puspam phalam toyam yo me bhaktya prayacchati tad aham bhakty-upahrtam asnami prayatatmanah

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati tadahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ Vereinfachte Transkription: patram puspam phalam toyam yo me bhaktya prayacchati tad aham bhakty-upahrtam asnami prayatatmanah     iTrans: patraM pushhpaM phalaM toyaM yo me bhak{}tyaa prayach{}chhati tadahaM bhak{}tyupahR^itam ashnaami prayataatmanaH

09-31 ksipram bhavati dharmatma sasvac-chantim nigacchati kaunteya pratijanihi na me bhaktah pranasyati

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati kaunteya pratijānīhi na me bhaktaḥ praṇaśyati Vereinfachte Transkription: ksipram bhavati dharmatma sasvac-chantim nigacchati kaunteya pratijanihi na me bhaktah pranasyati     iTrans: kshipraM bhavati dharmaatmaa shashvach{}chhaanti.n nigach{}chhati kaunteya pratijaaniihi na me bhak{}taH praNashyati