Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

08-09 kavim puranam anusasitaram anor aniyamsam anusmared yah sarvasya dhataram acintya-rupam aditya-varnam tamasah parastat

kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt Vereinfachte Transkription: kavim puranam anusasitaram anor aniyamsam anusmared yah sarvasya dhataram acintya-rupam aditya-varnam tamasah parastat   iTrans: kaviM puraaNamanushaasitaaraM aNoraNiiya.nsamanusmaredyaH . sarvasya dhaataaramachintyaruupaM aadityavarNaM tamasaH parastaat.h

08-10 Devanagari Bhagavad Gita 8. Kapitel 10. Vers

प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव | भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् || ८ १० ||

08-10 prayana-kale manasacalena bhaktya yukto yoga-balena caiva bhruvor madhye pranam avesya samyak sa tam param purusham upaiti divyam

prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam Vereinfachte Transkription: prayana-kale manasacalena bhaktya yukto yoga-balena caiva bhruvor madhye pranam avesya samyak sa tam param purusham upaiti divyam   iTrans: prayaaNakaale manasaa.achalena bhak{}tyaa yuk{}to yogabalena chaiva bhruvormadhye praaNamaaveshya samyak.h sa taM …

Weiterlesen

08-11 Devanagari Bhagavad Gita 8. Kapitel 11. Vers

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये || ८ ११ ||

08-11 yad aksharam veda-vido vadanti vishanti yad yatayo vita-ragah yad icchanto brahmacaryam caranti tat te padam sangrahena pravaksye

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye Vereinfachte Transkription: yad aksharam veda-vido vadanti vishanti yad yatayo vita-ragah yad icchanto brahmacaryam caranti tat te padam sangrahena pravaksye   iTrans: yadaksharaM vedavido vadanti vishanti yadyatayo viitaraagaaH yadich{}chhanto brahmacharya.n charanti tatte padaM sa.ngraheNa …

Weiterlesen

08-12 sarva-dvarani samyamya mano hridi nirudhya ca murdhny adhayatmanah pranam asthito yoga-dharanam

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām Vereinfachte Transkription: sarva-dvarani samyamya mano hridi nirudhya ca murdhny adhayatmanah pranam asthito yoga-dharanam   iTrans: sarvadvaaraaNi sa.nyamya mano hR^idi nirudhya cha . muu{dh{}nyaa}.rdhaayaatmanaH praaNamaasthito yogadhaaraNaam.h

08-20 paras tasmat tu bhavo ’nyo ’vyakto ’vyaktat sanatanah yah sa sarveshu bhutesu nasyatsu na vinasyati

parastasmāttu bhāvo ’nyo ’vyakto ’vyaktātsanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Vereinfachte Transkription: paras tasmat tu bhavo ’nyo ’vyakto ’vyaktat sanatanah yah sa sarveshu bhutesu nasyatsu na vinasyati   iTrans: parastasmaattu bhaavo.anyo.avyak{}to.avyak{}taatsanaatanaH . yaH sa sarveshhu bhuuteshhu nashyatsu na vinashyati