Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

08-22 purushah sa parah partha bhaktya labhyas tv ananyaya yasyantah-sthani bhutani yena sarvam idam tatam

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam Vereinfachte Transkription: purushah sa parah partha bhaktya labhyas tv ananyaya yasyantah-sthani bhutani yena sarvam idam tatam   iTrans: purushhaH sa paraH paartha bhak{}tyaa labhyastvananyayaa yasyaantaHsthaani bhuutaani yena sarvamidaM tatam.h

08-25 dhumo ratris tatha krishnah san-masa daksinayanam tatra candramasam jyotir yogi prapya nivartate

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam tatra cāndramasaṃ jyotiryogī prāpya nivartate Vereinfachte Transkription: dhumo ratris tatha krishnah san-masa daksinayanam tatra candramasam jyotir yogi prapya nivartate     iTrans: dhuumo raatristathaa kR^ishhNaH shhaNmaasaa dakshiNaayanam.h tatra chaandramasa.n jyotiryogii praapya nivartate

08-28 Devanagari Bhagavad Gita 8. Kapitel 28. Vers

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् | अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् || ८ २८ ||

08-28 vedesu yajnesu tapahsu caiva danesu yat punya-phalam pradistam atyeti tat sarvam idam viditva yogi param sthanam upaiti cadyam

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam Vereinfachte Transkription: vedesu yajnesu tapahsu caiva danesu yat punya-phalam pradistam atyeti tat sarvam idam viditva yogi param sthanam upaiti cadyam     iTrans: vedeshhu yaGYeshhu tapaHsu chaiva daaneshhu yatpuNyaphalaM pradishhTam.h . atyeti …

Weiterlesen

08-Abschluss Devanagari Bhagavad Gita 8. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः || ८ ||

08-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade aksara brahma yogo namastamo ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo ’dhyāyaḥ Vereinfachte Transkription: OM tat sat iti srimad bhagavadgitasupanisatsu brahma vidyayam yogasastre srikrsnarjuna samvade aksara brahma yogo namastamo ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade aksharabrahmayogo naamaashhTamo.adhyaayaH

09-01 sri-bhagavan uvaca idam tu te guhyatamam pravaksyamy anasuyave jnanam vijnana-sahitam yaj jnatva moksyase ’subhat

śrībhagavānuvāca idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase ’śubhāt Vereinfachte Transkription: sri-bhagavan uvaca idam tu te guhyatamam pravaksyamy anasuyave jnanam vijnana-sahitam yaj jnatva moksyase ’subhat     iTrans: shriibhagavaanuvaacha idaM tu te guhyatamaM pravakshyaamyanasuuyave GYaanaM viGYaanasahitaM yajGYaatvaa mokshyase.ashubhaat.h