Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

09-05 na ca mat-sthani bhutani pasya me yogam aishvaram bhuta-bhrn na ca bhuta-stho mamatma bhuta-bhavanah

na ca matsthāni bhūtāni paśya me yogamaiśvaram bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ Vereinfachte Transkription: na ca mat-sthani bhutani pasya me yogam aishvaram bhuta-bhrn na ca bhuta-stho mamatma bhuta-bhavanah   iTrans: na cha matsthaani bhuutaani pashya me yogamaishvaram.h bhuutabhR^inna cha bhuutastho mamaatmaa bhuutabhaavanaH

09-08 prakritim svam avastabhya visrijami punah punah bhuta-gramam imam krtsnam avasam prakriter vasat

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ bhūtagrāmamimaṃ kṛtsnam avaśaṃ prakṛtervaśāt Vereinfachte Transkription: prakritim svam avastabhya visrijami punah punah bhuta-gramam imam krtsnam avasam prakriter vasat   iTrans: prakR^iti.n svaamavashhTabhya visR^ijaami punaH punaH bhuutagraamamimaM kR^its{}nam avashaM prakR^itervashaat.h

09-18 gatir bharta prabhuh saksi nivasah saranam suhrt prabhavah pralayah sthanam nidhanam bijam avyayam

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam Vereinfachte Transkription: gatir bharta prabhuh saksi nivasah saranam suhrt prabhavah pralayah sthanam nidhanam bijam avyayam   iTrans: gatirbhartaa prabhuH saakshii nivaasaH sharaNa.n suhR^it.h prabhavaH pralayaH sthaanaM nidhaanaM biijamavyayam.h