Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

07-28 yesham tv anta-gatam papam jananam punya-karmanam te dvandva-moha-nirmukta bhajante mam drdha-vratah

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ Vereinfachte Transkription: yesham tv anta-gatam papam jananam punya-karmanam te dvandva-moha-nirmukta bhajante mam drdha-vratah   iTrans: yeshhaa.n tvantagataM paapa.n janaanaaM puNyakarmaNaam.h te dvandvamohanirmuk{}taa bhajante maa.n dR^iDhavrataaH

07-30 sadhibhutadhidaivam mam sadhiyajnam ca ye viduh prayana-kale ’pi ca mam te vidur yukta-cetasah

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ prayāṇakāle ’pi ca māṃ te viduryuktacetasaḥ Vereinfachte Transkription: sadhibhutadhidaivam mam sadhiyajnam ca ye viduh prayana-kale ’pi ca mam te vidur yukta-cetasah   iTrans: saadhibhuutaadhidaivaM maa.n saadhiyaGYa.n cha ye viduH prayaaNakaale.api cha maa.n te viduryuk{}tachetasaH

07-Abschluss Devanagari Bhagavad Gita 7. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः || ७ ||

07-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade jnana vijnana yogo nama saptamo ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānavijñānayogo nāma saptamo ’dhyāyaḥ Vereinfachte Transkription: OM tat sat iti srimad bhagavadgitasupanisatsu brahma vidyayam yoga sastre srikrsnarjuna samvade jnana vijnana yogo nama saptamo ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade GYaanaviGYaanayogo naama sap{}tamo.adhyaayaH

08-01 arjuna uvaca kim tad brahma kim adhyatmam kim karma purushottama adhibhutam ca kim proktam adhidaivam kim ucyate

arjuna uvāca kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate Vereinfachte Transkription: arjuna uvaca kim tad brahma kim adhyatmam kim karma purushottama adhibhutam ca kim proktam adhidaivam kim ucyate   iTrans: arjuna uvaacha ki.n tad.h brahma kimadhyaatma.n kiM karma purushhottama adhibhuuta.n cha …

Weiterlesen

08-02 adhiyajnah katham ko ’tra dehe ’smin madhusudana prayana-kale ca katham jneyo ’si niyatatmabhih

adhiyajñaḥ kathaṃ ko ’tra dehe ’sminmadhusūdana prayāṇakāle ca kathaṃ jñeyo ’si niyatātmabhiḥ Vereinfachte Transkription: adhiyajnah katham ko ’tra dehe ’smin madhusudana prayana-kale ca katham jneyo ’si niyatatmabhih   iTrans: adhiyaGYaH kathaM ko.atra dehe.asminmadhusuudana prayaaNakaale cha kathaM GYeyo.asi niyataatmabhiH

08-03 sri-bhagavan uvaca aksharam brahma paramam svabhavo ’dhyatmam ucyate bhuta-bhavodbhava-karo visargah karma-samjnitah

śrībhagavānuvāca akṣaraṃ brahma paramaṃ svabhāvo ’dhyātmamucyate bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ Vereinfachte Transkription: sri-bhagavan uvaca aksharam brahma paramam svabhavo ’dhyatmam ucyate bhuta-bhavodbhava-karo visargah karma-samjnitah   iTrans: shriibhagavaanuvaacha aksharaM brahma paramaM svabhaavo.adhyaatmamuchyate bhuutabhaavodbhavakaro visargaH karmasa.nGYitaH