Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

10-12 arjuna uvaca param brahma param dhama pavitram paramam bhavan purusham sasvatam divyam adi-devam ajam vibhum

arjuna uvāca paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān puruṣaṃ śāśvataṃ divyam ādidevamajaṃ vibhum Vereinfachte Transkription: arjuna uvaca param brahma param dhama pavitram paramam bhavan purusham sasvatam divyam adi-devam ajam vibhum   iTrans: arjuna uvaacha paraM brahma paraM dhaama pavitraM paramaM bhavaan.h purushhaM shaashvataM divyam aadidevamajaM …

Weiterlesen

10-16 vaktum arhasy asesena divya hy atma-vibhutayah yabhir vibhutibhir lokan imams tvam vyapya tisthasi

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ yābhirvibhūtibhirlokān imāṃstvaṃ vyāpya tiṣṭhasi Vereinfachte Transkription: vaktum arhasy asesena divya hy atma-vibhutayah yabhir vibhutibhir lokan imams tvam vyapya tisthasi   iTrans: vak{}tumarhasyasheshheNa divyaa hyaatmavibhuutayaH yaabhirvibhuutibhirlokaan imaa.nstva.n vyaapya tishhThasi

10-19 sri-bhagavan uvaca hanta te kathayisyami divya hy atma-vibhutayah pradhanyatah kuru-srestha nasty anto vistarasya me

śrībhagavānuvāca hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me Vereinfachte Transkription: sri-bhagavan uvaca hanta te kathayisyami divya hy atma-vibhutayah pradhanyatah kuru-srestha nasty anto vistarasya me   iTrans: shriibhagavaanuvaacha hanta te kathayishhyaami divyaa hyaatmavibhuutayaH praadhaanyataH kurushreshhTha naastyanto vistarasya me