Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

06-Abschluss-OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade atmasamyama yogo nama sastho ’dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho ’dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade atmasamyama yogo nama sastho ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade aatmasa.nyamayogo naama shhashhTho.adhyaayaH

07-01 sri-bhagavan uvaca mayy asakta-manah partha yogam yunjan mad-asrayah asamsayam samagram mam yatha jnasyasi tac chrnu

śrībhagavānuvāca mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu Vereinfachte Transkription: sri-bhagavan uvaca mayy asakta-manah partha yogam yunjan mad-asrayah asamsayam samagram mam yatha jnasyasi tac chrnu   iTrans: shriibhagavaanuvaacha mayyaasak{}tamanaaH paartha yogaM yuJN{}janmadaashrayaH asa.nshayaM samagraM maa.n yathaa GYaasyasi tach{}chhR^iNu

07-02 jnanam te ’ham sa-vijnanam idam vaksyamy asesatah yaj jnatva neha bhuyo ’nyaj jnatavyam avasisyate

jñānaṃ te ’haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ yajjñātvā neha bhūyo ’nyajjñātavyamavaśiṣyate Vereinfachte Transkription: jnanam te ’ham sa-vijnanam idam vaksyamy asesatah yaj jnatva neha bhuyo ’nyaj jnatavyam avasisyate   iTrans: GYaanaM te.ahaM saviGYaanamidaM vakshyaamyasheshhataH yajGYaatvaa neha bhuuyo.anyajGYaatavyamavashishhyate

07-08 raso ’ham apsu kaunteya prabhasmi sasi-suryayoh pranavah sarva-vedesu shabdah khe paurusam nrsu

raso ’hamapsu kaunteya prabhāsmi śaśisūryayoḥ praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu Vereinfachte Transkription: raso ’ham apsu kaunteya prabhasmi sasi-suryayoh pranavah sarva-vedesu shabdah khe paurusam nrsu   iTrans: raso.ahamapsu kaunteya prabhaasmi shashisuuryayoH praNavaH sarvavedeshhu shabdaH khe paurushhaM nR^ishhu