Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

14-Abschluss Devanagari Bhagavad Gita 14. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः || १४ ||

14-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade gunatrayavibhagayogo nama caturdaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade gunatrayavibhagayogo nama caturdaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade guNatrayavibhaagayogo naama chaturdasho.adhyaayaH

15-01 sri-bhagavan uvaca urdhva-mulam adhah-sakham ashvattham prahur avyayam chandamsi yasya parnani yas tam veda sa veda-vit

śrībhagavānuvāca ūrdhvamūlamadhaḥśākham aśvatthaṃ prāhuravyayam chandāṃsi yasya parṇāni yastaṃ veda sa vedavit Vereinfachte Transkription: sri-bhagavan uvaca urdhva-mulam adhah-sakham ashvattham prahur avyayam chandamsi yasya parnani yas tam veda sa veda-vit   iTrans: shriibhagavaanuvaacha uurdhvamuulamadhaHshaakham ashvatthaM praahuravyayam.h chhandaa.nsi yasya parNaani yasta.n veda sa vedavit.h

15-02 Devanagari Bhagavad Gita 15. Kapitel 2. Vers

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः | अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके || १५ २ ||

15-02 adhas cordhvam prasrtas tasya sakha guna-pravrddha visaya-pravalah adhas ca mulany anusantatani karmanubandhini manushya-loke

adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyaloke Vereinfachte Transkription: adhas cordhvam prasrtas tasya sakha guna-pravrddha visaya-pravalah adhas ca mulany anusantatani karmanubandhini manushya-loke   iTrans: adhashchordhvaM prasR^itaastasya shaakhaa guNapravR^iddhaa vishhayapravaalaaH adhashcha muulaanyanusa.ntataani karmaanubandhiini manushhyaloke

15-03 Devanagari Bhagavad Gita 15. Kapitel 3. Vers

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा | अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा || १५ ३ ||

15-03 na rupam asyeha tathopalabhyate nanto na cadir na ca sampratishtha ashvattham enam su-virudha-mulam asanga-sastrena drdhena chittva

na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā Vereinfachte Transkription: na rupam asyeha tathopalabhyate nanto na cadir na ca sampratishtha ashvattham enam su-virudha-mulam asanga-sastrena drdhena chittva   iTrans: na ruupamasyeha tathopalabhyate naanto na chaadirna cha saMpratishhThaa ashvatthamenaM suviruuDhamuulaM asaN^gashastreNa dR^iDhena chhittvaa

15-04 Devanagari Bhagavad Gita 15. Kapitel 4. Vers

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः | तमेव चाद्यं पुरुषं प्रपद्ये | यतः प्रवृत्तिः प्रसृता पुराणी || १५ ४ ||

15-04 tatah padam tat parimargitavyam yasmin gata na nivartanti bhuyah tam eva cadyam purusham prapadye yatah pravrttih prasrta purani

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī Vereinfachte Transkription: tatah padam tat parimargitavyam yasmin gata na nivartanti bhuyah tam eva cadyam purusham prapadye yatah pravrttih prasrta purani   iTrans: tataH padaM tatparimaargitavyaM yasmingataa na nivartanti bhuuyaH tameva chaadyaM …

Weiterlesen

15-05 Devanagari Bhagavad Gita 15. Kapitel 5. Vers

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः | द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः गच्छन्त्यमूढाः पदमव्ययं तत् || १५ ५ ||

15-05 nirmana-moha jita-sanga-dosa adhyatma-nitya vinivrtta-kamah dvandvair vimuktah sukha-duhkha-samjnair gacchanty amudhah padam avyayam tat

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ dvandvairvimuktāḥ sukhaduḥkhasaṃjñaiḥ gacchantyamūḍhāḥ padamavyayaṃ tat Vereinfachte Transkription: nirmana-moha jita-sanga-dosa adhyatma-nitya vinivrtta-kamah dvandvair vimuktah sukha-duhkha-samjnair gacchanty amudhah padam avyayam tat   iTrans: nirmaanamohaa jitasaN^gadoshhaa adhyaatmanityaa vinivR^ittakaamaaH dvandvairvimuk{}taaH sukhaduHkhasa.nGYaiH gach{}chhantyamuuDhaaH padamavyayaM tat.h

15-10 utkramantam sthitam vapi bhunjanam va gunanvitam vimudha nanupasyanti pasyanti jnana-caksusah

utkrāmantaṃ sthitaṃ vā.api bhuṃjānaṃ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ Vereinfachte Transkription: utkramantam sthitam vapi bhunjanam va gunanvitam vimudha nanupasyanti pasyanti jnana-caksusah   iTrans: utkraamantaM sthitaM vaa.api bhu.njaanaM vaa guNaanvitam.h vimuuDhaa naanupashyanti pashyanti GYaanachakshushhaH

15-11 yatanto yoginas cainam pasyanty atmany avasthitam yatanto ’py akritatmano nainam pasyanty acetasah

yatanto yoginaścainaṃ paśyantyātmanyavasthitam yatanto ’pyakṛtātmāno nainaṃ paśyaṃtyacetasaḥ Vereinfachte Transkription: yatanto yoginas cainam pasyanty atmany avasthitam yatanto ’py akritatmano nainam pasyanty acetasah   iTrans: yatanto yoginashchainaM pashyantyaatmanyavasthitam.h yatanto.apyakR^itaatmaano nainaM pashya.ntyachetasaH