Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

15-15 Devanagari Bhagavad Gita 15. Kapitel 15. Vers

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनंच | वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् || १५ १५ ||

15-15 sarvasya caham hridi sannivisto mattah smritir jnanam apohanam ca vedais ca sarvair aham eva vedyo vedanta-krd veda-vid eva caham

sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanaṃca vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham Vereinfachte Transkription: sarvasya caham hridi sannivisto mattah smritir jnanam apohanam ca vedais ca sarvair aham eva vedyo vedanta-krd veda-vid eva caham   iTrans: sarvasya chaahaM hR^idi sannivishhTo mattaH smR^itirGYaanamapohana.ncha vedaishcha sarvairahameva vedyo vedaantakR^idvedavideva chaaham.h

15-Abschluss Devanagari Bhagavad Gita 15. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पंचदशोऽध्यायः || १५ ||

15-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade purusottamayogo nama pamcadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde puruṣottamayogo nāma paṃcadaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade purusottamayogo nama pamcadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjuna sa.nvaade purushhottamayogo naama pa.nchadasho.adhyaayaH

16-01 sri-bhagavan uvaca abhayam sattva-samsuddhir jnana-yoga-vyavasthitih danam damas ca yajnas ca svadhyayas tapa arjavam

śrībhagavānuvāca abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam Vereinfachte Transkription: sri-bhagavan uvaca abhayam sattva-samsuddhir jnana-yoga-vyavasthitih danam damas ca yajnas ca svadhyayas tapa arjavam   iTrans: shriibhagavaanuvaacha abhayaM sattvasa.nshuddhir GYaanayogavyavasthitiH daanaM damashcha yaGYashcha svaadhyaayastapa aarjavam.h