11-34 Devanagari Bhagavad Gita 11. Kapitel 34. Vers
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् | मया हतांस्त्वं जहि माव्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || ११ ३४ ||
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् | मया हतांस्त्वं जहि माव्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || ११ ३४ ||
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān mayā hatāṃstvaṃ jahi māvyathiṣṭhā yudhyasva jetāsi raṇe sapatnān Vereinfachte Transkription: dronam ca bhismam ca jayadratham ca karnam tathanyan api yodha-viran maya hatams tvam jahi ma vyathistha yudhyasva jetasi rane sapatnan iTrans: droNa.n cha bhiishhma.n cha jayadratha.n …
संजय उवाच | एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य || ११ ३५ ||
saṃjaya uvāca etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya Vereinfachte Transkription: sanjaya uvaca etac chrutva vacanam keshavasya kritanjalir vepamanah kiriti namaskritva bhuya evaha krishnam sa-gadgadam bhita-bhitah pranamya iTrans: sa.njaya uvaacha etach{}chhrutvaa vachanaM keshavasya kR^itaaJN{}jalirvepamaanaH kiriiTii namaskR^itvaa bhuuya evaaha kR^ishhNaM sagadgadaM …
अर्जुन उवाच | स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः || ११ ३६ ||
arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ Vereinfachte Transkription: arjuna uvaca sthane hrishikesha tava prakirtya jagat prahrsyaty anurajyate ca rakshamsi bhitani diso dravanti sarve namasyanti ca siddha-sanghah iTrans: arjuna uvaacha sthaane hR^ishhiikesha tava prakiirtyaa jagatprahR^ishhyatyanurajyate cha …
कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे | अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् || ११ ३७ ||
kasmācca te na nameranmahātman garīyase brahmaṇo ’pyādikartre ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat Vereinfachte Transkription: kasmac ca te na nameran mahatman gariyase brahmano ’py adi-kartre ananta devesa jagan-nivasa tvam aksharam sad-asat tat param yat iTrans: kasmaach{}cha te na nameranmahaatman.h gariiyase brahmaNo.apyaadikartre ananta devesha jagannivaasa tvamaksharaM …
त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् | वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप || ११ ३८ ||
tvamādidevaḥ puruṣaḥ purāṇaḥ tvamasya viśvasya paraṃ nidhānam vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa Vereinfachte Transkription: tvam adi-devah purushah puranas tvam asya vishvasya param nidhanam vettasi vedyam ca param ca dhama tvaya tatam vishvam ananta-rupa iTrans: tvamaadidevaH purushhaH puraaNaH tvamasya vishvasya paraM nidhaanam.h …
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते || ११ ३९ ||
vāyuryamo ’gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca namo namaste ’stu sahasrakṛtvaḥ punaśca bhūyo ’pi namo namaste Vereinfachte Transkription: vayur yamo ’gnir varunah sasankah prajapatis tvam prapitamahas ca namo namas te ’stu sahasra-kritvah punas ca bhuyo ’pi namo namas te iTrans: vaayuryamo.agnirvaruNaH shashaaN^kaH prajaapatistvaM prapitaamahashcha namo namaste.astu sahasrakR^itvaH …
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व | अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः || ११ ४० ||
namaḥ purastādatha pṛṣṭhataste namo ’stu te sarvata eva sarva anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato ’si sarvaḥ Vereinfachte Transkription: namah purastad atha prsthatas te namo ’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato ’si sarvah iTrans: namaH purastaadatha pR^ishhThataste namo.astu te sarvata eva sarva anantaviiryaamitavikramastva.n …
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति | अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि || ११ ४१ ||
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vā.api Vereinfachte Transkription: sakheti matva prasabham yad uktam he krishna he yadava he sakheti ajanata mahimanam tavedam maya pramadat pranayena vapi iTrans: sakheti matvaa prasabhaM yaduk{}taM he kR^ishhNa he yaadava …
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु | एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् || ११ ४२ ||
yaccāvahāsārthamasatkṛto ’si vihāraśayyāsanabhojaneṣu eko ’thavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam Vereinfachte Transkription: yac cavahasartham asat-krto ’si vihara-sayyasana-bhojanesu eko ’tha vapy acyuta tat-samaksham tat ksamaye tvam aham aprameyam iTrans: yach{}chaavahaasaarthamasatkR^ito.asi vihaarashayyaasanabhojaneshhu eko.athavaapyachyuta tatsamaksha.n tatkshaamaye tvaamahamaprameyam.h
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् | न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव || ११ ४३ ||
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān na tvatsamo ’styabhyadhikaḥ kuto ’nyo lokatraye ’pyapratimaprabhāva Vereinfachte Transkription: pitasi lokasya caracarasya tvam asya pujyas ca gurur gariyan na tvat-samo ’sty abhyadhikah kuto ’nyo loka-traye ’py apratima-prabhava iTrans: pitaasi lokasya charaacharasya tvamasya puujyashcha gururgariiyaan.h na tvatsamo.astyabhyadhikaH kuto.anyo lokatraye.apyapratimaprabhaava
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् || ११ ४४ ||
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum Vereinfachte Transkription: tasmat pranamya pranidhaya kayam prasadaye tvam aham isam idyam piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum iTrans: tasmaatpraNamya praNidhaaya kaayaM prasaadaye tvaamahamiishamiiDyam.h . piteva putrasya sakheva sakhyuH priyaH priyaayaarhasi …
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास || ११ ४५ ||
adṛṣṭapūrvaṃ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṃ mano me tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa Vereinfachte Transkription: adrsta-purvam hrsito ’smi drishtva bhayena ca pravyathitam mano me tad eva me darsaya deva rupam prasida devesa jagan-nivasa iTrans: adR^ishhTapuurva.n hR^ishhito.asmi dR^ishh{}Tvaa bhayena cha pravyathitaM mano …
किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव | तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते || ११ ४६ ||
kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte Vereinfachte Transkription: kiritinam gadinam cakra-hastam icchami tvam drastum aham tathaiva tenaiva rupena catur-bhujena sahasra-baho bhava vishva-murte iTrans: kiriiTinaM gadina.n chakrahastaM ich{}chhaami tvaa.n drashhTumahaM tathaiva tenaiva ruupeNa chaturbhujena sahasrabaaho bhava vishvamuurte
श्रीभगवानुवाच | मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् || ११ ४७ ||