Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

10-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade vibhūtiyogo nama dasamo ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade vibhūtiyogo nama dasamo ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade vibhuutiyogo naama dashamo.adhyaayaH

Abschluss 10. Kapitel: Vibhuti Yoga – der Yoga der göttlichen Herrlichkeiten

Das 10. Kapitel der Bhagavad Gita wird überschrieben mit Vibhuti Yoga – der Yoga der göttlichen Herrlichkeiten. Der abschließende Vers dieses Kapitels lautet: Harih Om Tat Sat Iti Shrimad Bhagavad Gita-s-Upanishatsu Brahma-Vidyayam Yoga-Shastre Shri Krishn-Arjuna-Samvade Vibhuti-Yogo Nama Dashamo’dhyayah. Jedes der 18 Kapitel der Bhagavad Gita schließt …

Weiterlesen