Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

08-09 kavim puranam anusasitaram anor aniyamsam anusmared yah sarvasya dhataram acintya-rupam aditya-varnam tamasah parastat

kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt Vereinfachte Transkription: kavim puranam anusasitaram anor aniyamsam anusmared yah sarvasya dhataram acintya-rupam aditya-varnam tamasah parastat   iTrans: kaviM puraaNamanushaasitaaraM aNoraNiiya.nsamanusmaredyaH . sarvasya dhaataaramachintyaruupaM aadityavarNaM tamasaH parastaat.h

08-10 prayana-kale manasacalena bhaktya yukto yoga-balena caiva bhruvor madhye pranam avesya samyak sa tam param purusham upaiti divyam

prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam Vereinfachte Transkription: prayana-kale manasacalena bhaktya yukto yoga-balena caiva bhruvor madhye pranam avesya samyak sa tam param purusham upaiti divyam   iTrans: prayaaNakaale manasaa.achalena bhak{}tyaa yuk{}to yogabalena chaiva bhruvormadhye praaNamaaveshya samyak.h sa taM …

Weiterlesen

08-11 yad aksharam veda-vido vadanti vishanti yad yatayo vita-ragah yad icchanto brahmacaryam caranti tat te padam sangrahena pravaksye

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye Vereinfachte Transkription: yad aksharam veda-vido vadanti vishanti yad yatayo vita-ragah yad icchanto brahmacaryam caranti tat te padam sangrahena pravaksye   iTrans: yadaksharaM vedavido vadanti vishanti yadyatayo viitaraagaaH yadich{}chhanto brahmacharya.n charanti tatte padaM sa.ngraheNa …

Weiterlesen

08-12 sarva-dvarani samyamya mano hridi nirudhya ca murdhny adhayatmanah pranam asthito yoga-dharanam

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām Vereinfachte Transkription: sarva-dvarani samyamya mano hridi nirudhya ca murdhny adhayatmanah pranam asthito yoga-dharanam   iTrans: sarvadvaaraaNi sa.nyamya mano hR^idi nirudhya cha . muu{dh{}nyaa}.rdhaayaatmanaH praaNamaasthito yogadhaaraNaam.h

08-20 paras tasmat tu bhavo ’nyo ’vyakto ’vyaktat sanatanah yah sa sarveshu bhutesu nasyatsu na vinasyati

parastasmāttu bhāvo ’nyo ’vyakto ’vyaktātsanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Vereinfachte Transkription: paras tasmat tu bhavo ’nyo ’vyakto ’vyaktat sanatanah yah sa sarveshu bhutesu nasyatsu na vinasyati   iTrans: parastasmaattu bhaavo.anyo.avyak{}to.avyak{}taatsanaatanaH . yaH sa sarveshhu bhuuteshhu nashyatsu na vinashyati

08-22 purushah sa parah partha bhaktya labhyas tv ananyaya yasyantah-sthani bhutani yena sarvam idam tatam

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam Vereinfachte Transkription: purushah sa parah partha bhaktya labhyas tv ananyaya yasyantah-sthani bhutani yena sarvam idam tatam   iTrans: purushhaH sa paraH paartha bhak{}tyaa labhyastvananyayaa yasyaantaHsthaani bhuutaani yena sarvamidaM tatam.h

08-25 dhumo ratris tatha krishnah san-masa daksinayanam tatra candramasam jyotir yogi prapya nivartate

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam tatra cāndramasaṃ jyotiryogī prāpya nivartate Vereinfachte Transkription: dhumo ratris tatha krishnah san-masa daksinayanam tatra candramasam jyotir yogi prapya nivartate     iTrans: dhuumo raatristathaa kR^ishhNaH shhaNmaasaa dakshiNaayanam.h tatra chaandramasa.n jyotiryogii praapya nivartate

08-28 vedesu yajnesu tapahsu caiva danesu yat punya-phalam pradistam atyeti tat sarvam idam viditva yogi param sthanam upaiti cadyam

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam Vereinfachte Transkription: vedesu yajnesu tapahsu caiva danesu yat punya-phalam pradistam atyeti tat sarvam idam viditva yogi param sthanam upaiti cadyam     iTrans: vedeshhu yaGYeshhu tapaHsu chaiva daaneshhu yatpuNyaphalaM pradishhTam.h . atyeti …

Weiterlesen

08-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade aksara brahma yogo namastamo ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo ’dhyāyaḥ Vereinfachte Transkription: OM tat sat iti srimad bhagavadgitasupanisatsu brahma vidyayam yogasastre srikrsnarjuna samvade aksara brahma yogo namastamo ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade aksharabrahmayogo naamaashhTamo.adhyaayaH

09-01 sri-bhagavan uvaca idam tu te guhyatamam pravaksyamy anasuyave jnanam vijnana-sahitam yaj jnatva moksyase ’subhat

śrībhagavānuvāca idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase ’śubhāt Vereinfachte Transkription: sri-bhagavan uvaca idam tu te guhyatamam pravaksyamy anasuyave jnanam vijnana-sahitam yaj jnatva moksyase ’subhat     iTrans: shriibhagavaanuvaacha idaM tu te guhyatamaM pravakshyaamyanasuuyave GYaanaM viGYaanasahitaM yajGYaatvaa mokshyase.ashubhaat.h

09-05 na ca mat-sthani bhutani pasya me yogam aishvaram bhuta-bhrn na ca bhuta-stho mamatma bhuta-bhavanah

na ca matsthāni bhūtāni paśya me yogamaiśvaram bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ Vereinfachte Transkription: na ca mat-sthani bhutani pasya me yogam aishvaram bhuta-bhrn na ca bhuta-stho mamatma bhuta-bhavanah   iTrans: na cha matsthaani bhuutaani pashya me yogamaishvaram.h bhuutabhR^inna cha bhuutastho mamaatmaa bhuutabhaavanaH

09-08 prakritim svam avastabhya visrijami punah punah bhuta-gramam imam krtsnam avasam prakriter vasat

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ bhūtagrāmamimaṃ kṛtsnam avaśaṃ prakṛtervaśāt Vereinfachte Transkription: prakritim svam avastabhya visrijami punah punah bhuta-gramam imam krtsnam avasam prakriter vasat   iTrans: prakR^iti.n svaamavashhTabhya visR^ijaami punaH punaH bhuutagraamamimaM kR^its{}nam avashaM prakR^itervashaat.h

09-18 gatir bharta prabhuh saksi nivasah saranam suhrt prabhavah pralayah sthanam nidhanam bijam avyayam

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam Vereinfachte Transkription: gatir bharta prabhuh saksi nivasah saranam suhrt prabhavah pralayah sthanam nidhanam bijam avyayam   iTrans: gatirbhartaa prabhuH saakshii nivaasaH sharaNa.n suhR^it.h prabhavaH pralayaH sthaanaM nidhaanaM biijamavyayam.h