Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-01 dhritarashtra uvaca dharma-kshetre kuru-kshetre samaveta yuyutsavah mamakah pandavas caiva kim akurvata sanjaya

dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya Vereinfachte Transkription: dhritarashtra uvaca dharma-kshetre kuru-kshetre samaveta yuyutsavah mamakah pandavas caiva kim akurvata sanjaya iTrans: dhR^itaraashhTra uvaacha . dharmakshetre kurukshetre samavetaa yuyutsavaH . maamakaaH paaNDavaashchaiva kimakurvata sa.njaya

01-01 Wort-für-Wort Übersetzung

dhṛtarāṣṭraḥ – (König) Dhṛtarāṣṭra uvāca – sprach dharma-kṣetre – auf der heiligen Ebene, auf dem „Dharma-Feld“ kuru-kṣetre – im Gebiet von Kurukṣetra,  im „Feld der Kurus“ samavetāḥ – versammelt yuyutsavaḥ – kampfbegierig māmakāḥ – die Meinigen, mein Volk pāṇḍavāḥ – die Söhne Pāṇḍus ca eva – und kim …

Weiterlesen

01-02 sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit

saṃjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā ācāryamupasaṃgamya rājā vacanamabravīt Vereinfachte Transkription: sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit   iTrans: sa.njaya uvaacha . dR^ishh{}Tvaa tu paaNDavaaniikaM vyuuDhaM duryodhanastadaa . aachaaryamupasa.ngamya raajaa vachanamabraviit.h

01-02 Wort-für-Wort Übersetzung

saṃjayaḥ – Saṃjaya uvāca – sprach dṛṣṭvā – nachdem er gesehen hatte tu – aber pāṇḍava-anīkam – das Heer der Pāṇḍavas vyūḍham – (in Schlachtenreihe) aufgestellt duryodhanaḥ – Duryodhana tadā – da ācāryam – zu (seinem) Lehrer (Droṇa) upasaṃgamya – nachdem er gegangen war rājā – der König vacanam – …

Weiterlesen

01-03 pasyaitam pandu-putranam acarya mahatim camum vyudham drupada-putrena tava sisyena dhimata

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā Vereinfachte Transkription: pasyaitam pandu-putranam acarya mahatim camum vyudham drupada-putrena tava sisyena dhimata   iTrans: pashyaitaaM paaNDuputraaNaam aachaarya mahatii.n chamuum.h . vyuuDhaaM drupadaputreNa tava shishhyeNa dhiimataa

01-03 Wort-für-Wort Übersetzung

paśya – sieh etām – diese pāṇḍu-putrāṇām – der Söhne Pāṇḍus ācārya – oh Lehrer mahatīm – gewaltige camūm – Armee vyūḍhām – (in Schlachtenordnung) aufgestellt drupada-putreṇa – durch den Sohn Drupadas (Dṛṣṭadyumna) tava – deinen śiṣyeṇa – Schüler dhīmatā  – weisen

01-04 Wort-für-Wort Übersetzung

atra – hier (gibt es) śūrāḥ – Helden mahā-iṣu-āsāḥ – große Bogenschützen bhīma-arjuna-samāḥ – Bhīma und Arjuna ebenbürtig yudhi – im Kampfe yuyudhānaḥ – Yuyudhāna (Sātyaki) virāṭaḥ – Virāṭa ca – und drupadaḥ – Drupada ca – und mahā-rathaḥ – der große Wagenkämpfer

01-05 dhrishtaketus cekitanah kasirajas ca viryavan purujit kuntibhojas ca saibyas ca nara-pungavah

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ Vereinfachte Transkription: dhrishtaketus cekitanah kasirajas ca viryavan purujit kuntibhojas ca saibyas ca nara-pungavah   iTrans: dhR^ishhTaketushchekitaanaH kaashiraajashcha viiryavaan.h . purujitkuntibhojashcha shaibyashcha narapu.ngavaH

01-07 asmakam tu visista ye tan nibodha dvijottama nayaka mama sainyasya samjnartham tan bravimi te

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te Vereinfachte Transkription: asmakam tu visista ye tan nibodha dvijottama nayaka mama sainyasya samjnartham tan bravimi te   iTrans: asmaakaM tu vishishhTaa ye taannibodha dvijottama . naayakaa mama sainyasya sa.nGYaarthaM taanbraviimi te

01-07 Kommentar Sukadev

Als Zweimalgeborene werden in Indien die höheren Kasten, also die Brahmanen, die Kshatriyas und die Vaishyas bezeichnet. Es wird mit ihnen ein bestimmtes Einweihungsritual durchgeführt, was so eine Art spirituelle Neugeburt (also Zweitgeburt) darstellt. Jeder, der an diesem Ritual teilnimmt, wird als Zweimalgeborener bezeichnet. In den …

Weiterlesen

01-08 bhavan bhismas ca karnas ca kripas ca samitim-jayah ashvatthama vikarnas ca saumadattis tathaiva ca

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ aśvatthāmā vikarṇaśca saumadattistathaiva ca Vereinfachte Transkription: bhavan bhismas ca karnas ca kripas ca samitim-jayah ashvatthama vikarnas ca saumadattis tathaiva ca   iTrans: bhavaanbhiishhmashcha karNashcha kR^ipashcha samiti.njayaH . ashvatthaamaa vikarNashcha saumadattistathaiva cha