Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

10-34 mrityuh sarva-haras caham udbhavas ca bhavisyatam kirtih srir vak ca narinam smritir medha dhrtih ksama

mṛtyuḥ sarvaharaścāham udbhavaśca bhaviṣyatām kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā Vereinfachte Transkription: mrityuh sarva-haras caham udbhavas ca bhavisyatam kirtih srir vak ca narinam smritir medha dhrtih ksama   iTrans: mR^ityuH sarvaharashchaaham udbhavashcha bhavishhyataam.h kiirtiH shriirvaakcha naariiNaa.n smR^itirmedhaa dhR^itiH kshamaa

10-34 Kommentar 2 von Sukadev

Bhagavad Gita, 10. Kapitel, 34. Vers: Erkenne das Großartige in jedem Menschen „Mrtyuh sarva-haras caham udbhavas ca bhaivisyatam kirtih srir vak ca narinam smrtir medha dhrtih ksama. Und Ich bin der Tod, der alles verschlingt, und der Reichtum der Menschen, die wohlhabend sein sollen; unter den …

Weiterlesen