Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-51 arjuna uvaca drstvedam manusam rupam tava saumyam janardana idanim asmi samvrttah sa-cetah prakritim gatah

arjuna uvāca dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ Vereinfachte Transkription: arjuna uvaca drstvedam manusam rupam tava saumyam janardana idanim asmi samvrttah sa-cetah prakritim gatah   iTrans: arjuna uvaacha dR^ishh{}TvedaM maanushhaM ruupaM tava saumya.n janaardana idaaniimasmi sa.nvR^ittaH sachetaaH prakR^iti.n gataH

11-51 Wort-für-Wort Übersetzung

arjunaḥ – Arjuna uvāca – sprach dṛṣṭvā – da ich gesehen habe idam – diese mānuṣam – menschliche rūpam – Gestalt tava – deine saumyam – friedvolle janārdana – oh Janārdana (Kṛṣṇa) idānīm – nun asmi – bin (ich) saṃvṛttaḥ – geworden sacetāḥ – (wieder völlig) …

Weiterlesen