Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-76 rajan samsmrtya samsmrtya samvadam imam adbhutam keshavarjunayoh punyam hrsyami ca muhur muhuh

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ Vereinfachte Transkription: rajan samsmrtya samsmrtya samvadam imam adbhutam keshavarjunayoh punyam hrsyami ca muhur muhuh   iTrans: raajansa.nsmR^itya sa.nsmR^itya sa.nvaadamimamadbhutam.h keshavaarjunayoH puNyaM hR^ishhyaami cha muhurmuhuH  

18-76 Wort-für-Wort Übersetzung

rājan – oh König (Dhṛtarāṣṭra) saṃsmṛtya saṃsmṛtya – immer wenn ich erinnere saṃvādam – Gespräch imam – dieses adbhutam – wunderbare keśava-arjunayoḥ – zwischen Keśava (Kṛṣṇa) und Arjuna puṇyam – heilige hṛṣyāmi – freue ich mich ca – auch muhuḥ muhuḥ – immer wieder