Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-40 namah purastad atha prsthatas te namo ’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato ’si sarvah

namaḥ purastādatha pṛṣṭhataste namo ’stu te sarvata eva sarva anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato ’si sarvaḥ Vereinfachte Transkription: namah purastad atha prsthatas te namo ’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato ’si sarvah   iTrans: namaH purastaadatha pR^ishhThataste namo.astu te sarvata eva sarva anantaviiryaamitavikramastva.n …

Weiterlesen

11-40 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel,  40. Vers: Oh, Gott Krishna, Du bist alles „Namah purastad atha prsthatas te namo’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato’si sarvah.“ Arjuna spricht ein Gebet zu Krishna, Manifestation Gottes: „Gruß Dir, vorne und hinten! Ich verneige mich vor Dir …

Weiterlesen