Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-26 bis 11-29 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel,  26. bis 29. Vers: In Gott ist die Vergangenheit, Gegenwart, Zukunft Bhagavad Gita, 11. Kapitel, 26. Vers Arjuna spricht: „Ami ca tvam dhrtarastrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tatha’sau sahasmadiyair api yodha-mukyaih. Alle Söhne Dhritarashtras mit den Scharen der Könige der …

Weiterlesen

11-28 yatha nadinam bahavo ’mbu-vegah samudram evabhimukha dravanti tatha tavami nara-loka-vira vishanti vaktrany abhivijvalanti

yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti Vereinfachte Transkription: yatha nadinam bahavo ’mbu-vegah samudram evabhimukha dravanti tatha tavami nara-loka-vira vishanti vaktrany abhivijvalanti   iTrans: yathaa nadiinaaM bahavo.ambuvegaaH samudramevaabhimukhaa dravanti tathaa tavaamii naralokaviiraa vishanti vak{}traaNyabhivijvalanti

11-28 Wort-für-Wort Übersetzung

yathā – wie nadīnām – der Flüsse bahavaḥ – die vielen ambu-vegāḥ – Wasserströmungen samudram – zum Ozean eva – wahrlich abhimukhāḥ – gewandt dravanti – fließen tathā – so tava – (in) deine amī – diese nara-loka-vīrāḥ – Helden (vīra) der Menschenwelt (nara-loka) viśanti – …

Weiterlesen