Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-26 Devanagari Bhagavad Gita 11. Kapitel 26. Vers

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः | भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः || ११ २६ ||

11-26 ami ca tvam dhritarashtrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tathasau sahasmadiyair api yodha-mukhyaih

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ Vereinfachte Transkription: ami ca tvam dhritarashtrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tathasau sahasmadiyair api yodha-mukhyaih   iTrans: amii cha tvaa.n dhR^itaraashhTrasya putraaH sarve sahaivaavanipaalasaN^ghaiH bhiishhmo droNaH suutaputrastathaasau sahaasmadiiyairapi yodhamukhyaiH

11-26 Wort-für-Wort Übersetzung

amī – diese ca – und tvām – (strömen) zu dir dhṛtarāṣṭrasya – Dhṛtarāṣṭras putrāḥ – Söhne sarve – alle saha – samt eva – wahrlich avani-pāla-saṅghaiḥ – den Scharen (saṅgha) der Könige (avani-pāla „Erdbeschützer“) bhīṣmaḥ – Bhīṣma droṇaḥ – Droṇa sūta-putraḥ – Karṇa, Sohn (putra) …

Weiterlesen

11-26 bis 11-29 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel,  26. bis 29. Vers: In Gott ist die Vergangenheit, Gegenwart, Zukunft Bhagavad Gita, 11. Kapitel, 26. Vers Arjuna spricht: „Ami ca tvam dhrtarastrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tatha’sau sahasmadiyair api yodha-mukyaih. Alle Söhne Dhritarashtras mit den Scharen der Könige der …

Weiterlesen