Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-19 Devanagari Bhagavad Gita 11. Kapitel 19. Vers

अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् | पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् || ११ १९ ||

11-19 anadi-madhyantam ananta-viryam ananta-bahum sasi-surya-netram pasyami tvam dipta-hutasa-vaktram sva-tejasa vishvam idam tapantam

anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam Vereinfachte Transkription: anadi-madhyantam ananta-viryam ananta-bahum sasi-surya-netram pasyami tvam dipta-hutasa-vaktram sva-tejasa vishvam idam tapantam   iTrans: anaadimadhyaantamanantaviiryam.h anantabaahu.n shashisuuryanetram.h pashyaami tvaa.n diip{}tahutaashavak{}tra.n svatejasaa vishvamidaM tapantam.h

11-19 Wort-für-Wort Übersetzung

anādi-madhya-antam – ohne Anfang (ādi), Mitte (madhya) und Ende (anta) ananta-vīryam – mit unendlicher (ananta) Macht (vīrya) ananta-bāhum – mit endlos (ananta) vielen Armen (bāhu) śaśi-sūrya-netram – mit Sonne (sūrya) und Mond (śaśi) als Augen (netra) paśyāmi – ich sehe tvām – dich dīpta-huta-aśa-vaktram – mit …

Weiterlesen

11-19 und 11-20 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel, 19. und 20. Vers: Gotteserfahrung ist immer mit Bewusstseinserweiterung verbunden Bhagavad Gita, 11. Kapitel, 19. Vers „Anadi-madhyantam ananta-viryam-ananta-bahum sasi-surya-netram pasyami tvam dipta-hutasa-vaktram sva-tejasa visvam idam tapantam.“ Übersetzung: „Ich sehe Dich ohne Anfang, Mitte und Ende, unendlich in Deiner Macht, mit endlosen Armen, Sonne …

Weiterlesen