Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-16 Devanagari Bhagavad Gita 11. Kapitel 16. Vers

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् | नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप || ११ १६ ||

11-16 aneka-bahudara-vaktra-netram pasyami tvam sarvato ’nanta-rupam nantam na madhyam na punas tavadim pasyami visvesvara vishva-rupa

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato ’nantarūpam nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa Vereinfachte Transkription: aneka-bahudara-vaktra-netram pasyami tvam sarvato ’nanta-rupam nantam na madhyam na punas tavadim pasyami visvesvara vishva-rupa   iTrans: anekabaahuudaravak{}tranetra.n pashyaami tvaa.n sarvato.anantaruupam.h naantaM na madhyaM na punastavaadi.n pashyaami vishveshvara vishvaruupa

11-16 Wort-für-Wort Übersetzung

aneka-bāhu-udara-vaktra-netram – mit vielen (aneka) Armen (bāhu), Bäuchen (udara), Mündern (vaktra) und Augen (netra) paśyāmi – ich sehe tvām – dich sarvataḥ – überall ananta-rūpam – als unendliche (ananta) Gestalt (rūpa) na – weder antam – Ende na – noch madhyam – Mitte na – noch …

Weiterlesen