Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-21 und 01-22 arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame

arjuna uvāca senayorubhayormadhye rathaṃ sthāpaya me.acyuta yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān kairmayā saha yoddhavyam asminraṇasamudyame Vereinfachte Transkription: arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame iTrans: arjuna uvaacha . senayorubhayormadhye ratha.n sthaapaya me.achyuta yaavadetaannirikshe.ahaM yoddhukaamaanavasthitaan.h . …

Weiterlesen

01-21 Wort-für-Wort Übersetzung

arjunaḥ – Arjuna uvāca – sprach senayoḥ – Heere ubhayoḥ – der beiden madhye – in der Mitte ratham – Streitwagen sthāpaya – halte an me – meinen acyuta – oh Acyuta „Unerschütterlicher“ (Kṛṣṇa) yāvat – dass etān – diese nirikṣe – sehe ahaṃ – ich yoddhu-kāmān …

Weiterlesen