Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-27 sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau Vereinfachte Transkription: sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau   iTrans: sparshaankR^itvaa bahirbaahyaa.nshchakshushchaivaantare bhruvoH praaNaapaanau samau kR^itvaa naasaabhyantarachaariNau

05-27 Wort-für-Wort Übersetzung

sparśān – Kontakte (der Sinnesorgane mit den Sinnesobjekten) kṛtvā bahiḥ – indem er ausschließt bāhyān – die äußeren cakṣuḥ – den Blick ca eva – und antare – zwischen bhruvoḥ – die beiden Augenbrauen (richtet) prāṇa-apānau – aus- und einströmenden Atem samau kṛtvā – gleichmäßig (fließen) …

Weiterlesen