Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-17 tad-buddhayas tad-atmanas tan-nisthas tat-parayanah gacchanty apunar-avrttim jnana-nirdhuta-kalmasah

tadbuddhayastadātmānas tanniṣṭhāstatparāyaṇāḥ gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ Vereinfachte Transkription: tad-buddhayas tad-atmanas tan-nisthas tat-parayanah gacchanty apunar-avrttim jnana-nirdhuta-kalmasah   iTrans: tad.hbuddhayastadaatmaanastannishhThaastatparaayaNaaH gach{}chhantyapunaraavR^itti.n GYaananirdhuutakalmashhaaH

05-17 Wort-für-Wort Übersetzung

tat-buddhayaḥ – ihr Verstand (buddhi) ist auf Jenes (tat) gerichtet tat-ātmānaḥ – ihr Selbst (ātman) ist Jenes tat-niṣṭhāḥ – ihre Grundlage (niṣṭhā) ist in Jenem tat-para-ayaṇāḥ – Jenes ist ihr höchste Ziel (para-ayaṇa) gacchanti – sie gehen apunar-āvṛttim – zur Nichtwiederkehr (Erlösung) jñāna-nirdhūta-kalmaṣāḥ – da ihre …

Weiterlesen