Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-04 arjuna uvaca aparam bhavato janma param janma vivasvatah katham etad vijaniyam tvam adau proktavan iti

arjuna uvāca aparaṃ bhavato janma paraṃ janma vivasvataḥ kathametadvijānīyāṃ tvamādau proktavāniti Vereinfachte Transkription: arjuna uvaca aparam bhavato janma param janma vivasvatah katham etad vijaniyam tvam adau proktavan iti   iTrans: arjuna uvaacha aparaM bhavato janma para.n janma vivasvataH kathametadvijaaniiyaa.n tvamaadau prok{}tavaaniti

04-04 Wort-für-Wort Übersetzung

arjuna – Arjuna uvāca – sprach aparam – später („näher liegend“) bhavataḥ – (war) deine janma – Geburt param – früher („entfernter“) janma – die Geburt vivasvataḥ – des Vivasvat (der Sonne) katham – wie etat – das vijānīyām – soll ich verstehen tvam – du …

Weiterlesen