Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

02-37 hato va prapsyasi svargam jitva va bhoksyase mahim tasmad uttistha kaunteya yuddhaya krta-niscayah

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ Vereinfachte Transkription: hato va prapsyasi svargam jitva va bhoksyase mahim tasmad uttistha kaunteya yuddhaya krta-niscayah   iTrans: hato vaa praapsyasi svarga.n jitvaa vaa bhokshyase mahiim.h . tasmaaduttishhTha kaunteya yuddhaaya kR^itanishchayaH

02-37 Wort-für-Wort Übersetzung

hataḥ – als Getöteter vā – entweder prāpsyasi – erreichst du svargam – den Himmel jitvā – gesiegt habend vā – oder bhokṣyase – wirst du genießen mahīm – die Erde tasmāt – deshalb uttiṣṭha – erhebe dich kaunteya – oh Sohn Kuntīs (Arjuna) yuddhāya – …

Weiterlesen