Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

02-01 sanjaya uvaca tam tatha kripayavistam asru-purnakuleksanam visidantam idam vakyam uvaca madhusudanah

saṃjaya uvāca taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam viṣīdantamidaṃ vākyam uvāca madhusūdanaḥ Vereinfachte Transkription: sanjaya uvaca tam tatha kripayavistam asru-purnakuleksanam visidantam idam vakyam uvaca madhusudanah   iTrans: sa.njaya uvaacha . ta.n tathaa kR^ipayaavishhTam ashrupuurNaakulekshaNam.h . vishhiidantamida.n vaak{}yam uvaacha madhusuudanaH

02-01 Wort-für-Wort Übersetzung

saṃjaya – Saṃjaya uvāca – sprach tam – zu dem tathā – so kṛpayā – von Mitleid āviṣṭam – Überwältigten aśru-pūrṇa-ākula-īkṣaṇam – dessen Augen (īkṣaṇa) von Tränen (aśru) voll (pūrṇa) und verwirrt (ākula) waren viṣīdantam – dem Verzweifelten idam – diese vākyam – Worte uvāca – sprach madhusūdanaḥ – Madhusūdana „Madhuvernichter“ …

Weiterlesen