Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-47 Devanagari Bhagavad Gita 11. Kapitel 47. Vers

श्रीभगवानुवाच | मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् || ११ ४७ ||

11-47 sri-bhagavan uvaca maya prasannena tavarjunedam rupam param darshitam atma-yogat tejo-mayam vishvam anantam adyam yan me tvad anyena na drsta-purvam

śrībhagavānuvāca mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam Vereinfachte Transkription: sri-bhagavan uvaca maya prasannena tavarjunedam rupam param darshitam atma-yogat tejo-mayam vishvam anantam adyam yan me tvad anyena na drsta-purvam   iTrans: shriibhagavaanuvaacha mayaa prasannena tavaarjunedaM ruupaM paraM darshitamaatmayogaat.h tejomayaM vishvamanantamaadya.n yanme …

Weiterlesen

11-47 Kommentar 2 von Sukadev

Bhagavad Gita, 11. Kapitel,  47. Vers: Krishna bestätigt, ich habe dir meine kosmische Gestalt gezeigt „Sri bhagavan uvaca Maya prasannena tavarjunedam rupam param darsitam atma-yogat tejo-mayam visvam anantam adyam yan me tvad anyena na drsta-purvam.“ Krishna sprach: „Oh Arjuna, diese kosmische Gestalt habe Ich dir gnadenvoll …

Weiterlesen