Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-18 tvam aksharam paramam veditavyam tvam asya vishvasya param nidhanam tvam avyayah sasvata-dharma-gopta sanatanas tvam purusho mato me

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me Vereinfachte Transkription: tvam aksharam paramam veditavyam tvam asya vishvasya param nidhanam tvam avyayah sasvata-dharma-gopta sanatanas tvam purusho mato me   iTrans: tvamaksharaM paramaM veditavya.n tvamasya vishvasya paraM nidhaanam.h tvamavyayaH shaashvatadharmagop{}taa sanaatanastvaM purushho mato …

Weiterlesen

11-18 Wort-für-Wort Übersetzung

tvam – du (bist) akṣaram – das Unzerstörbare paramam – das Höchste veditavyam – was zu erkennen ist tvam – du (bist) asya – des viśvasya – Universums param – die vortrefflichste nidhānam – Schatzkammer tvam – du (bist) avyayaḥ – der unvergängliche śāśvata-dharma-goptā – Hüter …

Weiterlesen

11-18 Kommentar Swami Sivananda

Visvasya-Nidhanam: Schatzkammer dieses Universums bedeutet auch ›Stätte‹, ›Unterkunft‹, die Substanz dieses Universums. Dadurch werden alle Wesen im Universum erhalten und geschützt. Er ist die unerschöpfliche Quelle, an die sich der Gläubige zu jeder Zeit wendet. Wahrhaft irregeleitet sind jedoch die, die diese göttliche Schatzkammer nicht kennen …

Weiterlesen