Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-37 tasman narha vayam hantum dhartarastran sa-bandhavan sva-janam hi katham hatva sukhinah syama madhava

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava Vereinfachte Transkription: tasman narha vayam hantum dhartarastran sa-bandhavan sva-janam hi katham hatva sukhinah syama madhava   iTrans: tasmaannaarhaa vaya.n hantuM dhaartaraashhTraansvabaandhavaan.h . svajana.n hi katha.n hatvaa sukhinaH syaama maadhava

01-37 Wort-für-Wort Übersetzung

tasmāt – deshalb na – nicht arhāḥ – dürfen vayam – wir hantum – töten dhārtarāṣṭrān – die Söhne Dhṛtarāṣṭras sva-bāndhavān – die eigenen Verwandten sva-janam – die eigenen Angehörigen hi – denn katham – wie hatvā – getötet habend sukhinaḥ – glücklich syāma – wären wir mādhava – oh Mādhava (Kṛṣṇa)