Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-26 Devanagari Bhagavad Gita 1. Kapitel 26. Vers

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् | आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा | श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ||१- २६||

01-26 tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api

tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān ācāryānmātulānbhrātṛn putrānpautrānsakhīṃstathā śvaśurānsuhṛdaścaiva senayorubhayorapi Vereinfachte Transkription: tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api   iTrans: tatraapashyatsthitaanpaarthaH pitR^inatha pitaamahaan.h . aachaaryaanmaatulaanbhraatR^in putraanpautraansakhii.nstathaa shvashuraansuhR^idashchaiva senayorubhayorapi .

01-26 Wort-für-Wort Übersetzung

tatra – dort apaśyat – sah sthitān – die befindlichen, aufgestellten pārthaḥ – der Sohn Pṛthās (Arjuna) pitṝn – Väter atha – auch pitāmahān – Großväter  ācāryān – Lehrer mātulān – Onkel mütterlicherseits bhrātṝn – Brüder putrān – Söhne pautrān – Enkel sakhīn – Freunde tathā …

Weiterlesen