Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-10 aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam Vereinfachte Transkription: aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam   iTrans: aparyaap{}taM tadasmaakaM balaM bhiishhmaabhirakshitam.h . paryaap{}ta.n tvidameteshhaaM balaM bhiimaabhirakshitam.h

01-10 Wort-für-Wort Übersetzung

aparyāptam – unzureichend, (ihnen) nicht gewachsen tat – dieses asmākam – unser balam – Heer bhīṣma-abhirakṣitam – das von Bhīṣma befehligt wird paryāptam – zureichend, (uns) gewachsen tu – jedoch idam – dieses eteṣām – ihr, deren balam – Heer bhīma-abhirakṣitam – das von Bhīma befehligt wird