Artikel mit dem Schlagwort ‘2. Kapitel 9. Vers’
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः |
02-09 sanjaya uvaca evam uktva hrishikesham gudakeshah parantapah na yotsya iti govindam uktva tusnim babhuva ha
saṃjaya uvāca
evamuktvā hṛṣīkeśaṃ
guḍākeśaḥ paraṃtapaḥ
na yotsya iti govindam
uktvā tūṣṇīṃ babhūva ha
Podcast: Play in new window | Download
02-09 Wort-für-Wort Übersetzung
saṃjayaḥ – Saṃjaya
uvāca – sprach
evam – so
uktvā – gesprochen habend
hṛṣīkeśam – zu Hṛṣīkeśa „Herr über die Sinne“ (Kṛṣṇa)
guḍākeśaḥ – der „Dickhaarige“ (Arjuna)
paraṃtapaḥ – Verbrenner der Feinde
na – nicht
yotsye – ich werde kämpfen
iti – so
govindam – zu Govinda (Kṛṣṇa)
uktvā – nachdem er sagte
tūṣṇīm – still
babhūva ha – wurde