Artikel mit dem Schlagwort ‘2. Kapitel 4. Vers’
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन |
02-04 arjuna uvaca katham bhismam aham sankhye dronam ca madhusudana isubhih pratiyotsyami pujarhav ari-sudana
arjuna uvāca
kathaṃ bhīṣmamahaṃ saṅkhye
droṇaṃ ca madhusūdana
iṣubhiḥ pratiyotsyāmi
pūjārhāvarisūdana
Podcast: Play in new window | Download
02-04 Wort-für-Wort Übersetzung
arjuna – Arjuna
uvāca – sprach
katham – wie
bhīṣmam – Bhīṣma
aham – ich
saṅkhye – in der Schlacht
droṇam – Droṇa
ca – und
madhu-sūdana – oh Madhu-Vernichter (Kṛṣṇa)
iṣubhiḥ – mit Pfeilen
pratiyotsyāmi – soll ich bekämpfen
pūjārhau – die beiden Verehrungswürdigen
ari-sūdana – oh Bezwinger der Feinde (Kṛṣṇa)