Artikel mit dem Schlagwort ‘18. Kapitel 77. Vers’
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः |
18-77 tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah
tacca saṃsmṛtya saṃsmṛtya
rūpamatyadbhutaṃ hareḥ
vismayo me mahānrājan
hṛṣyāmi ca punaḥ punaḥ
Podcast: Play in new window | Download
18-77 Wort-für-Wort Übersetzung
tat – an diese
ca – und
saṃsmṛtya saṃsmṛtya – immer wenn ich mich erinnere
rūpam – Gestalt
atyadbhutam – überaus wunderbare
hareḥ – Haris (Kṛṣṇas)
vismayaḥ – Erstaunen
me – (ist) mein
mahān – groß
rājan – oh König
hṛṣyāmi – ich freue mich
ca – und
punaḥ punaḥ – wieder (und) wieder