Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-36 sukham tv idanim tri-vidham shrinu me bharatarsabha abhyasad ramate yatra duhkhantam ca nigacchati

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha abhyāsādramate yatra duḥkhāntaṃ ca nigacchati Vereinfachte Transkription: sukham tv idanim tri-vidham shrinu me bharatarsabha abhyasad ramate yatra duhkhantam ca nigacchati   iTrans: sukhaM tvidaanii.n trividhaM shR^iNu me bharatarshhabha abhyaasaadramate yatra duHkhaanta.n cha nigach{}chhati  

18-36 Wort-für-Wort Übersetzung

sukham – (über) das Glück tu – aber idānīm – nun tri-vidham – von dreierlei (tri) Art (vidha) śṛṇu – höre me – von mir bharata-ṛṣabha – oh Stier der Bharata (Arjuna) abhyāsāt – aufgrund von Übung ramate – man Gefallen findet yatra – woran duḥkha-antam …

Weiterlesen