Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-02 sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit

saṃjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā ācāryamupasaṃgamya rājā vacanamabravīt Vereinfachte Transkription: sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit   iTrans: sa.njaya uvaacha . dR^ishh{}Tvaa tu paaNDavaaniikaM vyuuDhaM duryodhanastadaa . aachaaryamupasa.ngamya raajaa vachanamabraviit.h

01-02 Wort-für-Wort Übersetzung

saṃjayaḥ – Saṃjaya uvāca – sprach dṛṣṭvā – nachdem er gesehen hatte tu – aber pāṇḍava-anīkam – das Heer der Pāṇḍavas vyūḍham – (in Schlachtenreihe) aufgestellt duryodhanaḥ – Duryodhana tadā – da ācāryam – zu (seinem) Lehrer (Droṇa) upasaṃgamya – nachdem er gegangen war rājā – der König vacanam – …

Weiterlesen