01-16 Devanagari Bhagavad Gita 1. Kapitel 16. Vers
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः | नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१- १६||
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः | नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१- १६||
anaṃtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau Vereinfachte Transkription: anantavijayam raja kunti-putro yudhisthirah nakulah sahadevas ca sughosa-manipuspakau iTrans: ana.ntavijaya.n raajaa kuntiiputro yudhishhThiraH . nakulaH sahadevashcha sughoshhamaNipushhpakau
anaṃtavijayam – das Muschelhorn Anantavijaya „Sieg ohne Ende“ rājā – der König (blies) kuntī-putraḥ – der Sohn Kuntīs yudhiṣṭhiraḥ – Yudhiṣṭhira nakulaḥ – Nakula sahadevaḥ – Sahadeva ca – und sughoṣa-maṇipuṣpakau – die Muschelhörner Sughoṣa „Wohlklang“ und Maṇipuṣpaka „Juwelenband“
Alle bliesen jetzt in ihre Muschelhörner.