Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-29 bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati Vereinfachte Transkription: bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati   iTrans: bhok{}taaraM yaGYatapasaa.n sarvalokamaheshvaram.h suhR^idaM sarvabhuutaanaa.n GYaatvaa maa.n shaantimR^ich{}chhati

05-29 Wort-für-Wort Übersetzung

bhoktāram – als den Genießer yajña-tapasām – von Opfern (yajña) und Askese (tapas) sarva-loka-mahā-īśvaram – als den großen Herrn (mahā-īśvara) über alle (sarva) Welten (loka) suhṛdam – als den Freund sarva-bhūtānām – aller (sarva) Wesen (bhūta) jñātvā – indem man erkennt mām – mich śāntim – …

Weiterlesen