Artikel mit dem Schlagwort ‘1. Kapitel 17. Vers’
01-17 kasyas ca paramesv-asah sikhandi ca maha-rathah dhrishtadyumno viratas ca satyakis caparajitah
kāśyaśca parameṣvāsaḥ
śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno virāṭaśca
sātyakiścāparājitaḥ
Podcast: Play in new window | Download
Vereinfachte Transkription:
01-17 Wort-für-Wort Übersetzung
kāśyaḥ – der König von Kāśi
ca – und
parama-iṣu-āsaḥ – ein ausgezeichneter Bogenschütze
śikhaṇḍī – Shikhaṇḍin
ca – und
mahārathaḥ – der große Wagenkämpfer
dhṛṣṭadyumnaḥ – Dhṛṣṭadyumna
virāṭaḥ – Virāṭa
ca – und
sātyakiḥ – der Sohn Sātyakas
ca – und
aparājitaḥ – der Unbesiegte